SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रवचन-ड सारोद्धारे १५३ द्वारे सटीके द्वितीयः खण्ड: २२१॥ 'अर्थतासामेव प्रतिमाणां प्रत्येक स्वरूपं प्रतिपिपादयिषुः प्रथमं तावत् कालमानं सामान्यस्वरूप चाह--'जस्संखे' त्यादि, यत्सङ्खधा-यावत्सङ्ख्यामाना प्रथम-द्वितीयादिकत्यर्थः प्रतिमा तस्यां मासा अपि तत्सङ्घयाः-तावत्प्रमाणा भवन्ति । अयमर्थः-प्रथमायां प्रतिमायाको मासः कालमानम् , द्वितीयायां द्वौ मासौ, तृतीयायां त्रयो मासा यावदेकादश्यां प्रतिमायामेकादश मामा इति । प्रतिमाः एतच कालमानं यद्यपि दशाश्रुतस्कन्धादिषु साक्षानोपलभ्यते 'तथाऽप्युपासकदशासु प्रति-गाथा माकारिणामानन्दादिश्रमणोपासकाना सार्धवर्षपञ्चकलक्षणं प्रतिमैकादशप्रमाणं प्रतिपादितमस्ति, तरूच पूर्वोक्तयैव एकादिकयकोत्तरया वृद्धया सङ्गकछत इति । तथा उत्तरोसरास्वपि तासु प्रतिमासु क्रियमाणासु ९९४ पूर्वपूर्वप्रतिमाप्रतिपादिताः सर्वा अपि क्रिया-अनुष्ठानविशेषरूपाः कर्तव्या एव । तुशब्द एक्कारार्थः। प्र. आ. इदमत्र तात्पर्यम्-द्वितीयायां प्रतिमायां प्रथमप्रतिमोक्तमनुष्ठानं निरवशेषमपि कर्तव्यम् , तृतीयायां तु प्रतिमायां प्रथमद्वितीय प्रतिमाद्वयोक्तमप्यनुष्ठानं विधेयम् , एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमा दश कोका सर्वमप्यनुनानं विधेयम् , एवं यावदेकादश्यां प्रतिमायां पूर्वप्रतिमा दशकोक्तं सर्वमध्यनुष्ठान कार्यमिति ।।९८१॥ . अथ दर्शनप्रतिमास्वरूपनिरूपणायाह- 'पसमे' त्यादि, सम्यग्दर्शनं-सम्यक्त्वं 'प्रथमा दर्शन १. उपासकदशावृत्तिः (प. १७ तः) द्रष्टव्या ॥ २ ०प्रतिमोक्ता खं. ॥ ३ दशोक्तं-खं. ॥ ४०दशोक्त-रखं. २२१॥ ५ प्रतिमा-गों
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy