________________
प्रवचनसारोद्धारे सटीके
| १५३ द्वारे श्राद्ध प्रतिमाः বাঘ ९८०
द्वितीयः खण्ड:
॥२२०॥
खुरमुडो 'लोएण प रयहरणं पडिग्गहं च गिमिहत्ता । 'समणभूओ विहरइ मासा एक्कारसुक्कोसं ॥९९३॥ ममकारेऽवोच्छिन्ने वच्चइ सवायपल्लि दटुं जे । तत्थवि साहुव्व जहा गिण्हइ 'फासु तु आहारं ॥९९४॥
'दसण' गाहा, 'दर्शनं च-सम्यक्त्वम् , व्रतानि च-अणुव्रतादीनि, सामायिकं च-सावधा-इनवद्ययोगपरिवर्जनासेवनम्वरूपम् . पोषधं च-अष्टमी-चतुर्दश्यादिपर्वदिनानुष्ठेयोऽनुष्ठानविशेषः, प्रतिमा च कायोत्सर्गः, अब्रह्म च-अब्रह्मचर्यम् , सचित्तं च-सचेतनद्रव्यम् इति समाहारद्वन्द्वः । तत एतस्मिन् विपये प्रतिमेनि प्रस्तावादवसेयम् , अत्र च दर्शनादिषु पञ्चसु विधिद्वारेण प्रतिमाभिग्रहः, अब्रह्म सचित्तयोस्तु प्रतिषेधमुखेनेति । तथा आरम्भश्च-स्वयं ऋष्यादिकरणम् , 'प्रैपश्च-प्रेषणं परेषां पापकर्मसु व्यापारणम् , उद्दिष्टं च-तमेव श्रावकमुद्दिश्य सचेतनं मदतनीकृतं पक्वं वा यो वर्जयति-परिहरति स "आरम्भप्रैषोद्दिष्टवर्जकः । प्रतिमेति प्रकृतमेव, इह च प्रतिमाना प्रक्रान्तत्वेऽपि प्रतिमा-प्रतिमावतोरभेदोपचारात्प्रतिमावतो निर्देशः कृतः, एवमुनरत्रापि । तथा अमणः-साधुः स इब यः स श्रमणभृतः, भूतशब्दस्योपमानार्थत्वात् । चः समुच्चये । आयां च दर्शन प्रतिमा वनप्रतिमेत्यादिरूपोऽभिलापः कार्यः । एता एकादश श्राद्धानाम्उपासकानां प्रतिमाः-प्रतिज्ञा अभिग्रहाः श्राद्रप्रतिमा इति ।।९८०॥
प्र. प्रा.
।।२२०॥
१०डा-ता. १२ समणो हुओ-मु.॥३ फास-वि.सि. ॥ ४ तुलना-पञ्चाशवृत्तिः प. १६३ ।। ५ प्रेषश्च-व. सि.॥ इ.सचेतनमचे०वि०॥ ७ आरम्भप्रेषो ख. सि पञ्चाशकवृत्तौ च ।। ८ प्रतिमावतानां-खं. प्रतिमादीनां प्रतिमे सि.॥
अधिया के काम पनि मिती वजार प्रतिभावानाको प्रतिभावांनी प्रतिभः सि.॥ १२२०॥