SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ A सटीके वृत्त खण्डः ९७१ । स्तावत्कालभावि यावत्कथं तदेव यावत्कथिकं आभववर्तीत्यर्थः । एतच्च भरतेरावतभाविमध्यमद्वाविंशतिप्रवचन ११५२ द्वारे सारोद्धारे तीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च मुनीनामवसेयम् , तेपामुपस्थापनाया अभावात् । वैकाल्यननु चेत्वरमपि सामायिकं करोमि भदंत ! सामायिकं यावज्जीवम् ' इत्येवं व्रतग्रहणकाले यावदायु रागृहीतम् , तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः १, उच्यते, ननु प्रागेवोक्तं सर्वमेवेदं विवृतिः द्वितीयः चारित्रमविशेषतः सामायिकम् , समापि समावद मोगविपतिमद्रापान , केवलं छेदादिविशुद्धिविशेय गाथा विशेष्यमाणमर्थतः शब्दान्तस्तश्च नानात्वं भजते । ततो यथा यावऋथिक सामायिकं छेदोपस्थापनं वा परम॥२१६॥ विशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्ती न भङ्गमङ्गीकरोति तथा इत्यरमपि सामायिकं विशुद्धिः ९७९ रूपच्छेदोपस्थापनावाप्तौ । यदि हि प्रव्रज्या परित्यज्यते तहिं तद्भङ्ग आपद्यते न तु तस्येव विशुद्धिविशेषा प्र. आ. वाप्ताचिति । २९२ तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन चारित्रे तच्छेदोपस्थापनम् तदेव छेदोपस्थापनिकम् , "ते वा विद्यने यत्र तच्छेदोषस्थापनिकम् , तच्च द्विधा-सातिचारं निरतिचारं च । तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षस्यागेप्यते; तीर्थान्तरसङ्क्रान्ती वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पश्चयामधर्मप्रतिपत्तौ । सातिचारं यन्मूलगुणघातिनः पुनर्वतारोपणम् । १सर्व मु. नास्ति । विशुद्धिरूपसूक्ष्मपच्छे दो० खं.। विशुद्धिरूपसूक्ष्मच्छेदो० वि. विशुद्धिरूपसूक्ष्मरूपच्छेदो सि. .. तदेव छेदोपस्थानिकं ख. वि. सि. नास्ति ।। ४ तदेव वा- मुसि.॥ | ॥२१६॥ ह ASHOUSAR EMANTRA
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy