________________
प्रवचनसारोद्वारे सटीके द्वितीयः खण्ड:
वृत्त
॥२१७॥
तथा परिहरणं परिहारः-तपोविशेषस्तेन विशुद्धिः-कर्मनिर्जरारूपा यस्मिन् चारित्रे तत्परिहारविशुद्धिकम् । तच्च द्विधा-निर्विशमानक निर्विष्टकायिक च, तत्र निर्विशमानका-विवक्षितचारित्रासेवकाः,
॥१५३ द्वारे निर्विष्टकायिका-आसेवित विवक्षित चारित्रकाया':, तदन्यतिरेकाचारित्रमप्येवमुच्यते । इह नवको गणश्च
त्रैकाल्यत्वारो निर्विशमानकाश्चत्वारश्वानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, एतत्स्वरूपं च सविस्तरमेकोनसम्पतिद्वारे प्रत्यादि।
विवृत्तिः
गाथा तथा गति-पत्ति संगणनेनेति सम्पाय:-कषायोदयः, सूक्ष्मो-लोभाशावशेषः सम्परायो
९७१यत्र तत् मूक्ष्मसम्परायम् , तच्च द्विधा-विशुद्धथमानकं संक्लिश्यमानकं च । तत्र विशुद्धथमानकं अपकश्रेणिमुपशमश्रेणिं वा समारोहतः मङ्क्लिश्यमानं तूपशमश्रेणितः प्रन्यवमानस्य ।
प्र. आ. __ तथा अथशब्दो- याथातथ्यार्थे, आङ् अभिविधीः 'याथातथ्येन अभिविधिना 'यत् ख्यातं-कथितम
२९२ अपायचारित्रमिति तत् अथाख्यातम् ; यथाख्यातमिति द्वितीयं नाम । तस्यायमन्वर्थः यथा सर्वस्मिन् जीवलोके ख्यात-प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्तत् यथाख्यातम् । इदं च द्विधा-छाहास्थिक कैवलिक च, तत्र छानस्थिकमुपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वाः कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं चेति ! ९७९॥१५२।। १०का:- मु.॥२ यथा वि.॥३यथा० मु.॥४ वा-मु.॥
॥२१७॥