________________
सारोद्धारे
सटीक
द्वितीयः
॥२१४॥
तथा कालविहीनं-काललझणद्रव्य'विरहितं पूर्वोक्तं द्रव्यपट्कमेवास्तिकायाः-धर्मास्तिकाया-ऽधर्मास्ति
|१५२ द्वारे काया-ऽऽकाशास्तिकाय-पुद्गलास्तिकाय-जीवास्तिकायलक्षणाः प्रागुक्तस्वरूपाः पञ्चास्तिकाया इत्यर्थः । अथ
त्रैकाल्ययथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मानोच्यते ? इति चेत् , नैवम् , प्रदेशबहुत्व एवा. स्तिकायत्वोपपत्तेः, अत्र च तन्नास्ति । अतीता-जागतसमया(ग्रन्थाग्रं १२०००) नां विनष्टा ऽनुत्पन्नत्वेन
। विवृत्तिः प्रज्ञापकप्ररूपणाकाले वर्तमानसमयरूपस्यैव कालप्रदेशस्य सद्भावादिति । यद्येवमावलिका-मुहूर्त-दिवसादि
गाथा प्ररूपणाया अन्यभावप्रसङ्गः प्राप्नोति, आवलिकादीनामप्यसङ्ख्येयममयाद्यात्मकत्वेन प्रदेशबहुत्व एवो.
९७१. पपत्तेः, सत्यमेतत् , केवलं स्थिर स्थलकालत्रयवर्तिवम्त्यधुपगमपरव्यवहारनयमतमवलम्च्याऽऽचलिकादि
९७९ कालप्ररूपणाः निश्चयनयमतेन तु तदभाव एवेति न कालेऽस्तिकायता ॥९७६॥
प्र. आ. पञ्च व्रतान्याह--'पाणिवहे त्यादि, व्रत-शास्त्रविहितो नियमः, तस्य च प्रत्येकमभिसम्बन्धात्प्राणिवत्रत-मृपावादवता-ऽदत्तादाननत-मैथुनयत-परिग्रहवतेरिह-जिनसिद्धान्ते पञ्च व्रतानि भणितानि । इतः पञ्च समितीः ‘साहेमि' ति कथयामि ।।९७७॥
ता एवाह- 'इरिये' त्यादि पूर्वार्धम् , ईर्यासमिति षासमितिरेपणासमितिग्रहणसमितिः-आदाननिक्षेपसमितिरित्यर्थः, परिष्ठापनासमितिश्चेत्येताः पञ्च समितयः । व्रत-समितिस्वरूपं च पट्पष्टे सप्तपष्टे चद्वारे विस्तरेणोक्तमिति ।
1२१४॥ अथ पञ्च गतीगह---'पंचे' त्यादि उत्तरार्धम् , नारकगति-सिर्यग्गति-नरगति-सुरगति-सिद्धगति१रहित मु.॥ २ स्थूलकायत्रय मु.। धुरकाल. सं.
812