________________
प्रवचनसारोद्वारे सटीके
द्वितीयः खण्ड:
णामः । तृतीयः पुनः प्राह--किमेतया महाशाखया हिश्या १. देवदेशमृताः प्रशाखा एवं कर्तयामः ।' इत्येवंविधः कापोतलेश्यापरिणामः । चतुर्थश्चोवाच-'किमाभिरपि वराकीभिः कर्तिताभिः १, तत्पर्यन्तयतिनः
१५२ द्वारे कांश्चिद्गुच्छानेव छियः ।' एष तेजसलेश्यापरिणामः । पञ्चमः पुनः प्रोवाच -'गुच्छरपि किं नश्छिनः ?,
काल्य. तन्मध्यात्सुपक्वानि भक्षणोचितानि कानिचित्फलान्येव गृणीम' इत्यसो पझलेश्यापरिणामः ।' पृष्ठस्तु । बभाषे--किं तैरपि त्रोटितैः १. यावत्प्रमाणेः प्रयोजनमस्माकं तावत्प्रमाणानि फलान्यधस्तादपि पतितान्यस्य
विवृतिः विटपिनः प्राप्यन्ते तद्वयममीभिरेव प्राणवृत्ति विदध्मः, किमुन्मूलनादिनाऽस्य शाखिनः खेदेन ? ।' इत्ययं
गाथा शुक्ललेश्यापरिणाम इति ॥
ग्रामघातकदृष्टान्तस्तु कस्मिंश्चिद् ग्रामे धन धान्यादिलुब्धैः षड्भिरतस्करस्वामिभिमिलित्वा घाटी प्रक्षिमा । तत्रैके नोक्तं-यत्किमपि द्विपद चतुष्पद-पुरुष-स्त्री बाल-वृद्धादिकं पश्यथ तत्सर्व मारयत । इत्येवं
प्र. आ. जातीयः कृष्णलेश्यापरिणामः । द्वितीयस्तु नीललेश्यापरिणामवर्ती बभाषे–'मानुपाण्येव मारयत किं तिर्य
२९१ भिरिनि ।' तृतीयः पुनः कायोतलेश्यायुक्तो जगाद-'पुरुषानेव व्यापादयत ?, किं स्त्रीभिरिति ।' चतुर्थस्तु ते जसलेश्यापरिणामान्वितः प्राह-'पुरुषेष्वपि सप्रहरणानेव निशुम्भत, किं निष्प्रहरणैरिति । पञ्चमः पुनः पद्मलेश्यापरिणामसम्पन्नः प्रोवाच- सायुधेष्वपि युध्यमानानेव विनाशयत, किमन्यैर्निरपराधैरिति ।' पष्टस्तु शुक्ललेश्यापरिणामपरिगतः प्रतिपादयति स्म-'अहो महदसमञ्जसं यदेकं तावद् द्रव्यमपहरथ, अपरं च वराक्रमेनं जनं विनाशयथ, तस्माद्यद्यपि द्रव्यमपहरथ तथापि प्राणांस्तावत्सर्वस्यापि लोकस्यरक्षतेति ॥ १० तः खः वि.। तसि. ॥ २ •रपि.मु. ।। ३ विशेषार्थ द्रष्टव्यं योगशास्त्रे (४॥४४) ॥