________________
|१५२ द्वारे त्रैकाल्य
टीके
वृत्त
विवृत्तिः गाथा
'तुम्बरकादयः, चत्वारि स्पर्शन-रसन-घ्राण-चक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रया:--भ्रमर-मक्षिका दंश-मशक-वृश्चिक-कीट-पतङ्गादयः, पञ्च स्पर्शन रसनघ्राण-चक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः-करि-मकर-मयूर मनुजादयः, निखिलकर्मनिमुक्तत्वेन शरीरविरहितत्वान्न विद्यते इन्द्रियं-स्पर्शनादि येषां ते अनिन्द्रिया:--सिद्धाः।
तथा षट् कायाः पृथ्वी-जला-ऽनल वायु बनस्पति त्रसभेदात , पृथ्वीकाय-जलकाया-ऽनलकायवायुकाय-बनस्पतिकाय-त्रसकायलक्षणाः षट् काया इत्यर्थः । तत्र पृथिवी--काठिन्यादिलक्षणा, सैव कायःशरीरं येषां ते पृथिवीकायाः, जलं-पानीयम् , तदेव कायः- शरीरं येषां ते जलकायाः, अनलो--वह्निः, स एव काय:-शरीरं येषां तेऽनलकायाः, वायु-पवनः, स एव कायः-शरीरं येषां ते वायुकायाः, वनस्पतिःलतादिरूपः, स एव कायः--शरीरं येषां ते वनस्पतिकायाः; सनशीलास्त्रसाः--चलनधर्माणः कायाःशरीराणि येषां ते त्रसकायाः ।।९७५
___ अथ लेश्याषट्कमस्तिकायपञ्चकं चाह--'छल्लेसओ' गाहा, लिश्यते-श्लिष्यते कर्मणा सह जीवो यकाभिस्ता लेश्या:--कृष्ण-नील कापोततेजःपद्म-शुक्लवर्णद्व्यसाहाय्याज्जीवस्याशुभाः शुभाश्च परिणामविशेषाः। उक्तं च--
'कृष्णादिद्रव्यमाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥
१.तुम्बुर० खं. सं. ॥ तुलना- 'तंबरुणमज्जिया म.प्र.।तिबुरणमज्जिया-धः । इति प्रज्ञापना सूत्रे पाठान्तराणि' पद १। सू. ५७॥ २ तत्र पृथ्वी०सं.!!
९७९ प्र.आ. २९०
॥२११॥