SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ नवचन मारीद्वारे लटीके: द्वतीयः ब्रॅण्ड: २१०॥ नवेत्युक्तम् अन्यथा सङ्क्षेपापेक्षया जीवा ऽजीवयोरेव पुण्य-पापादीनामन्तर्भावसंभवाद् द्वित्वसङ्घवामिया स्थानाङ्गे -- 'स्थिचणं लोए तं सव्वं दुपडोयारं, तंजहा- जीवा चेव अजीवा चेव' [सू. ५७ ]त्ति ! विस्तरतस्तु तदुत्तरोत्तरभेदविवक्ष' याऽनन्तमेव स्यात् । अथ कथं जीवा जीवयोरेव पुण्यपापादीनामन्तर्भावसम्भवति चेदुच्यते, पुण्य-पापे कर्मणी, बन्धोऽपि तदात्मक एवं कर्म च पुद्गलपरिणामः, पुलाचा जीवा इति । श्रवस्तु मिथ्यादर्शनादिरूपः परिणामो जीवस्य स चात्मानं पुद्गलवि मुक्त्वा कोsन्यः ९, संवरोऽप्याश्रवनिरोधलक्षणो देश सर्वभेद आत्मनः परिणामो निवृत्तिरूपः । निर्जग तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या । मोक्षोsपि सकलकर्मविरहित आत्मैवेति । अन्यत्र पुनः पुण्यपापयोर्धन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि ||९७४ || अथ जीव-काय के प्राह- 'जीवच्छक' गाहा, इन्द्रियशब्दस्य प्रत्येकमभिसम्बन्धादे केन्द्रियद्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियस्वरूपं जीवषटकम् । तत्र एक स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः- पृथिव्यम्बु तेजोवायुवनस्पतयः, द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शङ्ख- शुक्तिका - चन्दनक कपर्दक जलूका कृमि- गण्डोलक-पूतरकादयः, त्रीणि स्पर्शन-रसन घाणलक्षणानि इन्द्रियाणि येषां ते श्रीन्द्रिया:--यूका मत्कुण - गर्दभकेन्द्रगोपक- कुन्थु मत्कोट-पिपीलिकोप देहिका' कार्पासास्थि त्रसबीजक १०य-खं. सं । द्वित्वसहृत्यैवामित्रेया सि. २ व्यानन्त्यमेव सु. ॥ ३ तत्त्वार्थसूत्रादिषु (१) इति ध्येयम् ॥ ४ 'गे' त्यादि इन्द्रिय० मु० ॥ ५० कर्पासा० खं खं ॥ १५२ द्वारे त्रैकाल्य वृत्त विवृत्तिः गाथा ९७१९७९ प्र. आ. २९० ॥२१०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy