SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जान सारोद्वारे सटीके द्वितीयः खण्ड: ॥२०८॥ स्तिकाय जीवास्तिकाय स्वरूपाणि षड् द्रव्याणि । तत्र जीवानां पुद्गलानां च स्वत एव गतिक्रियापरिणतान 'तत्स्वभाववरणात्मपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां कायः - सङ्घातोऽस्तिकायः । ततो धर्मश्वासावस्तिकायश्च धर्मास्तिकायः । सकललोकव्यापी असंख्येयप्रदेशात्मकोऽमूर्ती द्रव्यविशेष इत्यर्थः । जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावेऽधरणादधर्मः स चासावस्तिकायश्चाधर्मास्तिकायः । किमुक्तं भवति ? जीव- पुद्गलानां स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भको मूर्ती लोकव्यापी 'असंख्येयप्रदेशात्मकोऽधर्मास्तिकायः । लोकमात्रत्वं चानयोरेतदवष्टम्भकाकाशदेशस्यैव लोकत्वात्, अलोकव्यापित्वे त्वनयोर्जीव - पुद्गलानामपि तत्र प्रचारप्रसंगेन तस्यापि लोकत्वप्राप्तेरिति । ' तथा आङिति मर्यादया तत्संयोगेऽपि स्वकीयस्त्रकीय स्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपाप्राप्तिलक्षणया क्राशन्ते-स्वभावलामेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशम् । यदा त्वभिविधावाङ्, तदाऽऽङिति सर्वभावाभिव्याप्त्या काशते - प्रतिभासते इत्याकाशम् तच्च तदस्तिकायश्चाकाशास्तिकायो, लोकालोकव्यापी अनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः । , तथा कलनं - समस्तबस्तु स्तोमस्य सङ्ख्यानमिति कालः, अथवा कलयन्ति समयोऽस्यानेन रूपेणोस्पन्नस्यावलिका मुहूर्तादि वा इत्यादिप्रकारेण सर्वमपि सचेतनाचेतनं वस्त्ववगच्छन्ति केवल्यादयोऽनेनेति काल:- 'समयावलिकादिरूपो द्रव्यविशेषः । तथा पूरण- गलनधर्माण: पुद्गलाः- परमाण्वादयोऽनन्ताणुस्कन्धपर्यन्ताः । एते हि कुतश्रिद् १. च तत्स्व० जे० ॥ २असख्यात० सि. ॥ ३ भद्य आङिति - जे. ॥ ४ समयावलिकारूपो - मु. ॥ १५२ द्वारे त्रैकाल्य वृत्त विवृत्तिः गाथा ९७१ ९७९ प्र. आ. २८९ ॥२०८॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy