SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ नवचन नारोद्वारे नटीके दतीयः |२०६॥ जीवं कर्क इग १बि २ति ३घउ ४ पणिदिय ५ अनिंदियसत्वं ६ | छक्काया पुढवि १ जला २ नल ३ वा ४ वणरसह ५ तसेहि' ६ ||९७५ ।। छल्लेसाओ कण्हा १ नीला २ काऊ य ३ ते ४ पउम ५ सिया ६ । कालविहीण दन्यच्छक्क इह अस्थिकायाओ ॥९७६॥ पाणिव १ मुसावाए २ अदन्त ३ मेहुण ४ परिग्गहेहि ५ इहं | पंच वयाई' भणिया पंच समिईओ साहेमि ॥९७७॥ इरिया १ भासा २ एसण ३ गहण ४ परिवण ५ नामिया ताओ । पच गईओ नारय १ तिरि २ नर ३ सुर ४ सिद्ध ५ नामाओ || ९७८ ॥ नाणाई' पंच मइ १ सुय २ ओहि ३ मण ४ केवलेहि ५ भणिग्राहं । सामाइय १ य २ परिहार ३ सुहम ४ अहवाय ५ चरणाइ ॥ ९७९ ।। 'त्रैकाल्य' मित्यादिवृत्तम्, त्रयः कालाः समाहृतात्रिकालम्, त्रिकालमेव त्रैकाल्यमतीतादिकालत्रिकमित्यर्थः द्रव्यषट्कं - धर्मास्तिकायादिभेदात् नवभिः पदैः- जीवादिभिस्तच्चैः सहितं युक्तं द्रव्यपकमेव ज्ञातव्यम् । तथा पशब्दस्य डमरुकमणिन्यायेनोभयत्र सम्बन्धात् पट् जीवा-एकेन्द्रियादयः, षट् कायाः - पृथिवीकायादयः, पट् च लेश्याः - कृष्णादयः, अपरे च पञ्चास्ति १०व-ता ॥ २ गतीओ-वि. ॥ 1 १५२द्वारे काव्य वृत्त विवृत्तिः गाथा १७१ १७९ प्र. आ. २८८ ॥ २०६॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy