________________
दि
AIRPENNIANTEESegorywetprapes
वचन
रोद्धारे वटीके
तीयः
वंशीपत्रा । तत्र कूर्मोन्नतायां योनौ तीर्थकृचक्रवर्ति-वासुदेव-बलदेवा उत्पद्यन्ते; वंशीपत्रायां सामान्यमनुष्या जायन्ते, 'शङ्खावर्ता तु स्त्रीरत्नस्यैव भवति; तस्यां च गर्भ उत्पन्नोऽपि न निष्पत्तिं याति, प्रबलतमकामाग्निपरितापतो ध्वंसगमनादिति वृद्धप्रवादः ॥९७०॥१५॥ सम्प्रति 'तिकालाईवि तत्थ विवरणं' ति द्विपञ्चाशदधिकशततमं द्वारमाह
त्रैकारण ३ नगपटनं ६ ननपदामिनं जीवषटकायलेश्याः ६, पश्चान्ये चास्तिकाया ५ व्रत ५ समिति गति ५ ज्ञान ५ चारित्र ५ भेदाः । इत्येते मोक्षमूलं त्रिभुवनमहितः प्रोक्तमहगिरीशै । प्रत्येति श्रद्दधाति स्पशति च मतिमान् यः स वैशुद्धदृष्टिः ॥९७१॥ एयस्स विवरणमिणं तिकालमईयवट्टमाणेहिं । होइ भविस्सजुएहिं दव्वच्छक्कं पुणो एयं ॥९७२।। धम्मथिकायदव्वं १ दव्यमहम्मत्थिकायनाम २ च । आगास ३ काल ४ पोग्गल ५ जीवदन्वस्सत्वं च ६ ॥९७३।। जीवा जीवा२ पुन्नं ३पावा SSसव ५ संवरो य ६ निज्जरणा७ । बंधो - मोक्खो ९ य इमाई नव पयाई जिणमयम्मि ॥९७४||
१५२ द्वारे त्रैकाल्यवृत्तविवृत्तिः गाथा ९७१९७९ प्र. आ. २८८
२०५।।
१ शङ्कावर्तीस्तु-लं.॥
||॥२०५॥