SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ८४ योनि द्वितीयः खण्ड: ९६८ ॥२०४|| तथा सचित्ता-ऽचित्त-मिश्रभेदादपि विधा योनिः । तत्र नारकाणां देवानां चाचित्ता, तदुपपातक्षेत्रस्य केनापि जन्तुनाऽपरिगृहीतत्वेनाचेतनत्वात् , यद्यपि च सूक्ष्मैकेन्द्रियाः सकललोकव्यापिनस्तथापि न तत्प्रदेशैरुपपातस्थानपुद्गला अन्योऽन्यानुगमेन सम्बद्धा, इत्यचित्तव तेषां योनिः । एक-द्वि-त्रि-चतुरिन्द्रियसम्मूछिमतिर्यग्नराणां 'त्रिविधाऽपि योनिः । जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे समुत्पद्यमानानां घुणादीनामचित्ता, सचित्ता-चित्लेषु काष्ठगोशतादिषु घुणा-क्रम्यादीनामेव मिश्रा, गर्भजतिर्यग्नराणां पुनर्मिश्रा, ये हि शुक्रमिश्राः शोणितपदला योन्याऽऽत्मसात्कृतास्ते सचित्ताः, अन्ये त्वचित्ता इति । तथा संवृतविवृतोभयभेदादपि त्रिधा योनिः, तत्र नारकदवै केन्द्रियाणां संवृता योनिः; नारकोत्पत्तिस्थानानां निष्कुटानां संवृतगवाक्षकल्पत्वात् , देवानां तु देवशयनीयेषु देवघ्याभ्यन्तरे संवृतम्वरूपे समुत्पादात , एकेन्द्रियाणां तु योनेः स्पष्ट मनुपलक्ष्यमाणत्वात् द्वित्रिचतुरिन्द्रियसम्मूछिमतिर्यग्नराणां विवृता योनिः, तेपामुत्पत्तिस्थानस्य जलाशयादेः स्पष्ट मुपलक्ष्यमाणत्वात् , गर्भजतियग्नराणां तूभयरूपा योनिः, गर्भस्य संवृतविकृतरूपत्वात् , गो ह्यन्तः स्वरूपतो नोपलभ्यते, बहिः पुनरूदरवृद्धयादिना समुपलक्ष्यते इति । ___ अथ मनुष्ययोनिगतो विशेषः प्रतिपाद्यते-यथा मनुष्याणां योनिस्त्रिधा--कूर्मोन्नता शङ्खावर्ता बंशीपत्रा च, कूर्म पृष्ठमिवोन्नता कूर्मोन्नता, शङ्खस्येवावतो यस्यां सा शङ्खावर्ता, संयुक्तवंशीपत्रद्वयाकारा १ त्रिविधा-ख. सं. ॥ २ ०पेषु-सं. ॥ प्र.आ. २८८ २०४|| ॐ BHANDA R Enactiti. .. ...
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy