SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ - प्रवचनमारोद्वारे HARE निकाये, "वनस्पतिनिकायो द्विविधस्तद्यथा-प्रत्येकोऽनन्तकायश्च, तत्र प्रत्येकवनस्पतिनिकाये दश योनिनिकाये, १५१ द्वारे लक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश लक्षाः । विकलेन्द्रियधु-द्वीन्द्रियादिषु-द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय. 1८४ योनिरूपेषु प्रत्येक द्वे द्वे योनिलक्षे, तद्यथा-वे योनिलक्ष द्वीन्द्रियेषु, द्वे त्रीन्द्रियेषु, द्वे चतुरिन्द्रियेषु । तथा लक्षाः चतस्रो योनिलक्षा नारकाणाम् , चतस्रो देवानाम् , तथा नियक्ष पञ्चेन्द्रियेषु चतनो योनिलक्षाः । चतु गाथा दशयोनिलक्षा मनुष्येषु । सर्वसङ्ख्यायाश्च मीलने चतुरशीतियों निलझा भवन्तीति ।। 'नच वक्तव्यमनन्तानां जीवानामुत्पत्तिस्थानान्यष्यनन्तानि प्राप्नुवन्ति । यतो जीवानां मामान्याधारभृतो लोकोऽप्यसय्येयप्रदेशात्मक एव, विशेषाधाररूपाण्यपि नरकनिष्कुटदेव शयनीयप्रत्येकमाधारगजन्तुशरीराण्यसङ्ग्च्येयान्येव, ततो जीवानामानन्न्येऽपि कथमुत्पत्तिस्थानानामानन्त्यम् ?, मवन्तु ना - सङ्ख्येयानीति चेन्नैवम् , यनो बहन्यपि तानि केवलिदृष्टेन केनचिद्वर्णादिना धर्मेण सदृशान्येकच योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितवर्णादिमादृश्यतः परम्पगन्तर्भावचिन्तया चतुरशीतिलझसङ्कथा एवं योनयो भवन्ति, न हीनाधिकाः ।।९६८-९६९।। एतदेवाह-'समवन्नाइ' गाहा, मयैः-सदृशैवर्णादिभिः-वर्ण-गन्ध रस-स्पर्शेः समेता-युक्ताः समानवर्ण-गन्ध-नम स्पर्श इत्यर्थः । बहवोऽपि-प्रभूता अपि योनिभेदलक्षा, हुः-निश्चितमिह एकयोनिजातिग्रहणेन गृह्यन्ते, कुतः ?-मामान्यान-व्यक्तिमदतः प्राभृत्येऽपि समानवर्ण-गन्ध-रस-स्पर्शसद्भावन सादृश्यादिति । ।।।२०२॥ है वनस्पतिकायो-खं.स. तुला-जीवसमासवृत्तिः प.३१॥ ३० शयनप्र० खं.सं. २८७
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy