________________
प्रवचन
सारोद्धारे
सटीके
द्वितीयः
खण्ड:
॥२०१॥
'acarसे' त्यादि, सर्वेषां भवनपत्य दिसुराणां पविंशतिः, कुलकोटिलक्षाणि नारकाणां तु पञ्चविंशतिः, मनुष्याणां पुनर्द्वादश कुलकोटीनां शतसहस्राणि भवन्तीति ।।९६६।।
अथ पूर्वोक्तानामेव कुलानां सर्वसङ्ख्यामाह- 'एगा कोडाकोडी' गाहा, सर्वसङ्ख्या एका कुलकोटीकोटिः सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशच सहस्राः कुलकोटीनां ज्ञातव्याः || १६७॥ १५० ॥ इदानीं 'ओणिलक्ख 'चुलसी' त्येकपञ्चाशदधिकशततमं द्वारमाह
पुढविद्गअगणिमारुय एक्केक्के सत्त जोणिलक्खाओ 1 वणपतेयअणते दस चउदस जोणिक्खाओ ।।९६८।। विगलिदिए दो दो चउरो चउरो य नारयसुरेसु । तिरिए होंति चउरो चउदस लक्खा उ मणुएस ॥९६९॥ [वृहत्सं. गा. ३५१-२] समवन्नाहसमेया बहवोऽधि हु 'जोणिभेयलक्खाओ सामना face एकगजोणी ' गहणेणं
1
।।९७० ।।
'विदगे' स्यादिगाथाद्वयम् 'यु मिश्रणे' इत्यस्य धातोर्यु' वन्ति-भवान्तरसङ्क्रमणकाले तेजसका शरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्री भवन्त्यस्यामिति औणादिके निप्रत्यये योनिः जीवानामुत्पत्तिस्थानमित्यर्थः । तत्र 'पृथिव्युदकाग्निमरुतां सम्बन्धिन्येकैकस्मिन् समुहे सप्त सप्त योनिक्षा भवन्ति । तद्यथा-सप्त पृथिवीनिकाये, सप्तोदकनिकाये, सप्ताग्निनिकाये, सप्त वायु
१ हुति ता. सि ॥ २ जोणिलक्खभेयाओ- मु. ॥ ३ए-ता. सं. ॥ ४ तुला जीवसमासवृत्तिः प. ३१ ॥ ५ तुला वृहत्सं, मलय, वृत्तिः १. १३६ ॥
१५१ द्वारे ८४ योनि
लक्षाः
गाथा
९६८
१७०
प्र. आ.
२८७
॥२०३॥