________________
प्रवचनसारोद्धारे सटीके
१५० द्वा कुलकोटीसंख्या गाथा ९६३.
द्वितीयः खण्ड:
॥२०॥
छन्वीसा 'पणवीसा सुरनेरइयाण सयसहस्साई । धारसय सयसहस्सा कुलकोखीणं 'मणुस्साणं ॥९३६॥ एगाकोडाकोडी सत्ताणउई भवे सयसहस्सा ।
पन्नासं च सहस्सा कुलकोडीणं मुणेयव्वा ।।९६७।। [जीवसमास गा.४०-४४] 'पारसे' त्यादिगाथापचकम् , पृथिव्युदकाग्निवायूनामेव कुलान्याश्रित्य परिसङ्खथानं परिसङ्कथा यथाक्रम ज्ञेया, तद्यथा-द्वादश कुलकोटिशतसहस्राणि-लक्षाः पृथिवीकायिकानाम् , सप्त उदकजीवानाम् , त्रीण्यग्निकायिकानाम् , वायूनां पुनः सप्तव "कुलकोटिशतसहस्राणि ॥९६३।। - 'कुलकोडि०' गाहा, अत्रापि यथासङ्ख्येन योजना, द्वीन्द्रियाणां सप्त कुलकोटिशतसहस्राणि, अष्टौ त्रीन्द्रियाणाम् , नव चतुरिन्द्रियाणाम् , अष्टाविंशतिहरितकायिकानां-समस्तवनस्पतिकायिकानाम् ॥९६४॥
। 'अडत्तेरस' गाहा, अत्रापि यथाक्रमं पदघटना, तत्र जले चरन्ति-पर्यटन्तीति जलचराःमत्स्य-मकरादयः, तेषामर्धत्रयोदश कुलकोटिशतसहस्राणि, सार्धा द्वादश कुलकोटिलक्षा इत्यर्थः, पक्षिणांकेकि-काकादीनां द्वादश, चतुष्पदाना-गज-गर्दभादीनां दश, उरःपरिसर्याणां-भुजगादीनां दश, भुजपरिसर्पाणा-गोधा-नकुलादीनां नत्र, कुलकोटिलक्षाणि भवन्ति ।।९६५।। 23. १. पणु० ता. २ मुणेयवा-ना.॥ ३ परिसङ्ख्यानं मु. नास्ति ॥ ४ तुला-जीवसमासवृत्तिः प. ३० तः।। ५ कुलकोटीना शतक स्व. सं.॥
प्र. आ. २८६
55555
as
-
|॥२००