________________
सटीक
पुनरर्थे, एवोऽवधारणे भिन्नक्रमः स च योजित एव । - एतदुक्तं भवति-एक द्वित्रि चतुरिन्द्रिया ऽसज्ञिपञ्चेन्द्रियाणां तद्भवं परभवं वा अपेक्ष्य प्रस्तुतसम्यक्वत्रयमध्य एकमपि न सम्भवति । सास्वादनमम्यक्त्वं पुनर्वादरपृथिव्यम्बुवनस्पतिद्वित्रिचतुरिन्द्रियासंज्ञिसंक्षिपञ्चेन्द्रियेप्वपर्याप्तावस्थायां पारमविकं पर्याप्तसंशिपञ्चेन्द्रियेषु तु ताभविकमवाप्यते । सूक्ष्मैकेन्द्रियबादरतेजोवायुषु पुनः सम्यक्त्वलेशवतामप्युत्पादाभावात् सास्वादनं नास्तीत्येष कार्मग्रन्धिकाभिप्रायः । सूत्राभिप्रायेण तु पृथिव्याधेकेन्द्रियाणां सास्वादनसम्यक्त्वं नास्ति । यदुक्तं प्रज्ञापनायां
"पुढविकाइयाणं पुच्छा, गोयमा ! पुढविकाइया नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी, एवं जात्र वणप्फइकाइया" [पद १६ । सू. १४०२] इति ।।९६१ ।। ९६२ ॥ १४९ ॥ इदानीं 'कुलकोडोणं संखा जीवाणं' ति पश्चाशदधिकशततमं द्वारमाह
पारस सत्त य तिनि य सत्त य कुलकोडिसयसहस्साई। नेया पुढवि-दगा-गणि-वाऊणं चेव परिसंवा ॥९६३॥ कुलकोडिसयसहस्सा सत्सह य नव य अठ्ठवीसं च । बेइदिय-तेइ दिय-चउरिदिय-हरियकायाणं ॥१६॥ अद्वत्तेरस बारस दस दस नव चेव सयसहस्साई । जलयर-पक्खि -चप्पय-उर--भुयसप्पाण कुलसंखा ॥९६५।।
कुलको संख्या गाथा ९६३. ९६७ प्र. आ. २८६