________________
HERO h
S0
प्रवचन
१४९द्वारे सम्यक्त्वस्य एकादि
भेदाः
गाथा ९४२
| तत्र सङ्ख्य यवर्षायुषा नुष्याणामौपशमिकं सम्यक्त्वमनन्तरोक्तन्यायन प्रथमसम्यक्त्व'लाभकाले भव
त्युपशमश्रेण्या वा तदनन्तरकालादिमावि तु क्षायोपशमिकं ताविकम् , देवादीनां तु क्षायोपशमिकसारोदारे।
शादृष्टिगः मनुष्यपनी पारारिक क्षायोपशमिकम् , क्षायिकं तु क्षपकश्रेण्या ताद्भविक, नारकमटीके
देवानां क्षायिकसम्यग्दृष्टीनां मनुष्येघूत्पत्तो पारभविक तथैव । असङ्ख्येयवर्षायुषां पुनर्मनुष्याणा। द्वितीयः मौपशमिर्क क्षायिकं च नारकवदेव वाच्यम् , झायोपशमिकं तु तदनन्तरकालादिमावि ताद्भविकं तथैव । । खण्डः
तिर्यङ्मनुष्यास्तु क्षायोपशमिकसम्यक्त्वयुक्ता वैमानिकेष्वेव जायन्ते नान्यत्र । ये तु मिथ्यादृष्टयवस्थायाँ बद्धायुकत्वादेवत्पद्यन्ते ते अवश्यं मरणसमये मिथ्यात्वं गत्ववोत्पद्यन्ते इति पारभविकं क्षायोपशमिक *सम्यक्त्वममीषां न लभ्यते इति कार्मग्रन्थिकाः ।
सैद्धान्तिकास्तु मन्यन्ते-क्षायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुष्का अमी केचिदेतेपुत्पद्यन्ते इति पारभविकमपि झायोपशमिकं सम्यक्त्वममीषा लभ्यते । असङ्ख्येयवर्षायुष्कतिरश्चां पुनस्त्रीण्यपि सम्यक्त्वान्यसव्येयवर्षायुष्कमनुष्यवद्वाच्यानि । शेषाणामाद्यपृथिवीत्रयव्यतिरिक्तानां नारकाणां पङ्कप्रभा. घधस्तनपृथिवीचतुष्टयनारकाणामित्यर्थः । 'निरियत्थीणं च' ति असङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिरथा तत् स्त्रीणां च, तथा त्रिविधदेवानां-भवनपत्ति-व्यन्तर-ज्योतिष्कलक्षणानां नास्त्येव क्षायिकं सम्यक्वम् , क्षायिक हि सम्यक्त्वमेतेषु ताद्भविकं तावन्न भवति, सङ्ख्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्वारम्भकत्वाव, पारमविकमपि न भवति क्षायिकसम्यग्दृष्टेरेतेष्वनुत्पत्ते, औपशमिक-क्षायोपशमिकेतु मवत इति । 'सम्म अन्नेसिं चेव जीवाण' ति अन्येषां पुनर्जीवानां सम्यक्त्वमेव नास्ति, चा १ बाम वं. स. नास्ति ॥ २५ तरिति-वं. सं. ॥ ३ तानुशर० स० ॥ ४ सम्यक्त्वमेषां-मु.॥
प्र.आ. २८५
k
| ॥१९॥
HARSSESSMARRIA
ATES.