SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: ॥१९॥ एव तस्यान्तर्भावात् , ततोऽयमर्थः-आद्यनरकपृथिवीत्रयवर्तिनारकाणां क्षायिकौपशमिकक्षायोपशमिकानि त्रीण्यपि सम्यक्त्वानि सम्भवन्तीति, तथाहि-योऽनादिमिथ्यादृष्टिारका प्रथम सम्यक्त्वमवाप्नोति तस्यान्तरकरणकालेऽन्तर्मुहूर्तमौपशमिकं सम्यक्त्वं भवति । औपशमिकसम्यक्त्वाच्चानन्तरं शुद्धसम्यक्त्वपुञ्ज- | सम्यक्त्वपुद्गलान् वेदयत्तस्तस्यापि झायोपशमिकं सम्यक्त्वमवाप्यते, मनुष्य-तिर्यग्भ्यो वा यः क्षायोपशमिकसम्य-स्यएकादिग्दृष्टिारकेषुत्पद्यते तस्यैतत्पारभविकं लभ्यते, विराधितसम्यक्त्वो हि षष्ठीपृथिवीं यावत् गृहीतेनापि सम्य- भेदाः क्येन सैद्धान्तिकमतेन कश्चिदुत्पद्यते । गाथा कार्मग्रन्धिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यङ्गनुष्यो वा वान्तेनैव क्षायोपशमिकसम्यक्त्वेनो. स्पद्यते न गृहीतेनेति, यदा पुनः कश्चिन्मनुष्यो नारकयोग्यमायुर्वन्ध विधाय पश्चात्क्षपकश्रेणिमारभते बद्धा. युष्कत्वाच तां न समापयति केवलं दर्शनसप्तकं क्षपयित्वा क्षायिकं सम्यक्त्वमवाप्नोति, ततश्च मनुष्यायु प्र. आ. स्त्रुटिसमये मृत्वा नारकेवृत्पद्यते तदा आद्यपृथिवीत्रयनारकाणां पारभविकं क्षायिकं सम्यक्त्वमवाप्यते, २८५ न तु ताद्भविकन् , मनुष्यस्यैव तद्भवे क्षायिकसम्यक्त्वारम्भकत्वादिति । तथा वैमानिकदेवानां 'पणिदितिरियाण' ति व्याख्यानतो विशेषावगतौ पञ्चेन्द्रियाणा मनुष्याणां तिरश्वा वा सङ्ख्येयवर्षायुषामेवमेव-- पूर्वोक्तमेव, त्रीण्यपि सम्यक्त्वानि भवन्तीत्यर्थः ॥ - तत्र वैमानिकदेवानामौपशमिकं - क्षायिकं च नारकवदेव, क्षायोपशमिकं त्वौपशमिकसम्यक्वानन्तरकालभावि ताभविकम् , तिर्यक् मनुष्यो वा यः क्षायोपशमिकसम्यग्दृष्टिः सन् वैमा. निकेत्पद्यते तस्यैतत्पारमविकं च लभ्यते । मनुष्यास्तु द्विविधाः सङ्ख्येयवर्षायुषोऽसङ्ख्येयवर्षायुषश्च । १ बा-मुः ॥ २ तादा. वं. ": :! •ikixits --॥१९॥ e x . .. .....
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy