SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके द्वितीयः खण्ड: ॥१९४॥ सूत्ररुचिमाह-'जो मुत्ते' इत्यादि, यः सूत्रम्-आगममधीयानः-पठन् श्रुतेनेति-सूत्रेण तेनैवाधीय ११४९ द्वारे मानेन अङ्गेन-अङ्गप्रविष्टेन आचारादिना बाह्य न च--अङ्गबाह्य न आवश्यकादिना सम्यक्त्वमक्गाहते. सम्यक्त्वप्राप्नोति। तुशब्दस्याधिकार्यसूचकत्वात्प्रसन्नप्रसन्नवराज्यवसायश्च भवति स गोविन्दवाचकवत् सूत्ररुचि म्य एकादिरिति ज्ञातव्यः ॥१५४॥ भेदाः बीजरुचिमाह--'एग पए' गाहा, एकेन पदेन प्रक्रमाज्जीवादिना अवगतेन अनेकानि पदानि गाथा प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु--बहुषु पदेषु--जीवादिपु या प्रसरति-व्यापितया गच्छति सम्यक्त्व ९४२. मित्यनेन रुचिरत्रोपलक्षिता, ततो धर्म-धर्मिणोरभेदोपचारान् आन्मा सम्यक्त्ववान सन् प्रसरति रुचिरूपेण ९६२ प्रसरतीत्यर्थः । यदा तु 'पयरई उ सम्मत्त' इति पाठस्तदा एकपदविषय सम्यक्त्व-रुची सति अनेकेषु प्र. आ. 'पदेषु प्रचरति-प्रकर्पण व्यापितया गच्छति रुच्यात्मकत्वेनैवेत्यक्षरार्थः । भावार्थस्तु स एवेति । तु शब्दो २८४ ऽवधारणे, प्रसरत्येव, कथमित्याह-उदक इच तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमाक्रामति तथा तत्वैकदेशोत्पनरुचिरप्यात्मा तथाविधक्षयोपशमशादशेषेषु तत्वेषु रुचिमान् भवति । स एवंविधो बीजरुचिरिति ज्ञातव्यः । यथा हि बीजं क्रमेणानेकवीजाना जनक एवमस्यापि रुचिविषयो' भेदतो भिन्नाना रुच्यन्तराणामिति ।।९५५।। अधिगमरुचिमाह-'सो होइ' गाहा, यस्य श्रुतज्ञानमर्थतो दृष्टम् , किमुक्तं भवति ?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवतीति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि-आधारादोनि प्रकीर्ण १ पदेपु-सं. नास्ति ।। २ प्रसरत्येव-स्त्र. सं. नास्ति ।। ३ व-सि. सं.ग्रे. ख.॥ ४ भवति-मु. सि. ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy