SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रवचन. सारोद्धारे सटीके सम्यक्त्वप्य एकादिभेदाः गाथा ९४२ द्वितीयः ११२॥ तदेवाह-'निसरगु' इत्यादि, अत्र रुचिशब्दः प्रत्येक योज्यते, ततो निसर्गरुचिरुपदेशरुचिरिति द्रष्टव्यम् । तत्र निसर्ग:समावस्तेन रुचिः-जिनप्रणीततवाभिलापरूपा यस्य स निसर्गरुचिः १, उपदेशो-गुर्वादिभिर्वस्तुतत्वकथनं तेन रुचिः-उक्तस्वरूपा यम्य स उपदेशरुचिः २, आज्ञा-सर्ववचनात्मिका तया रुचि:-अभिलापो यस्य स आज्ञारुचिः ३, 'सुत्त-बीयरूहमेव' त्ति अत्रापि रुचिशब्दः प्रत्येकमभिसम्बध्यते, मूत्रम्-आचारायङ्गप्रविष्टम्, अङ्गबाह्य चावश्यक-दशवेकालिकादि तेन रुचिर्यस्य स सूत्ररुचिः ४, बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन सचिर्यस्य स बीजरुचिः ५, अनयोश्च पदयोः समाहारद्वन्द्वः, तेन नपुसकनिर्देशः एवेति समुच्चये। 'अहिगम वित्थाररुइत्ति अत्रापि सचिशब्दस्य प्रत्येकमभिसम्बन्धः, ततोऽधिगमरुचिविस्ताररुची । तत्राधिगमो-विशिष्टं परिज्ञानं तेन सचिर्यस्यासावधिगमचिः ६, विस्तारो-व्यासः सकलद्वादशाङ्गस्य नयः पर्यालोचनमिति भावः, तेनोपवृहिता रुचिर्यस्य स विस्ताररुचिः ७, 'किरियासस्वेव धम्मरुई' ति रुचिशब्दस्यात्रापि प्रत्येकमभिसम्बन्धान क्रियारुचिः सङ्के परुचिर्धरुचिरिति द्रष्टव्यम् । तत्र क्रिया-सम्यक्संयमानुष्ठानम् , तत्र रुचिर्यस्य स क्रियारूचिः ८. मझेपः-सङ्ग्रहस्तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स मळेपरुचिः ९, धर्मे-अस्तिकायधर्मे श्रुतधर्मादी वा रुचिर्यस्य स धरुचिः यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कश्चिदनन्यत्वख्यापनार्थमिति गाथासक्षेपार्थः ॥१५॥ *व्यासार्थे तु स्वत एव मूत्रकृदाह-'जो जिण.' गाहा, यो जिनदृष्टान-तीर्थकरोपलब्धान भावान् १ द्रष्टव्यम , अत्र मु, च द्रष्टव्य-खं. सं. सि. । तुला-उत्ताध्ययनवृत्तिः प. ४९७ तः ।। २ वा वं०॥ ३०विस्तार विश्व-मु.॥४.आसाम तु स्तत-जे ॥ प्र. आ. |२८३ NAGAakananda m adaniMMEANIRE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy