SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्धारे सटीक द्वितीयः सम्प्रति पञ्चविधं सम्यक्त्वमाह-'वेयये त्यादि, एतदेव पूर्वोक्तं चतुर्विधं सम्यक्त्वं वेदकसम्यक्त्वसंयुक्तं पुनः पञ्चधा-पञ्चविधं 'विनिर्दिष्टं-विशेषतः कथितं वीतरागैः । तच वेदकसम्यक्त्वं सम्य- | १४९ द्वार क्वपुञ्जस्य बहुतरक्षपित्तस्य चरमपुगलानां वेदनकाले-माससमये भवति । वेदयति-अनुभवति सम्यक्त्व सम्यक्त्वपुद्गलान् इति वेदक:-अनुभविता । तदनर्थान्तरभूतत्वात सम्यक्त्वमपि वेदकम् , यद्वा यथा आहियत स्य एकादि. इत्याहारके तथा वेद्यत इति वेदकम् । इदमत्र तात्पर्यम्-क्षपकश्रेणिं प्रतिपनस्यानन्तानुबन्धिकषाय चतुष्टय भेदाः मपि क्षपयित्वा मिध्यात्वमिश्रपुजेषु सर्वथा क्षपितेषु सम्यक्त्वपुञ्जमप्युदीयोंदीर्यानुभवेन निर्जस्यतो गाथा निष्ठितोदीरणीयस्य चरमग्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्व अझलाना कियतामपि वेद्यमानत्वादिकं ९४२. सम्यक्त्वमुपजायते इति । अत्राह-नन्वेवं सति क्षायोपशमिकेन सहास्य को विशेषः १, सम्यक्त्वपुञ्ज |९६२ पुद्गलानुभवस्योभयत्रापि समानत्वात् , सत्यम् , किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तम् , इतर प्र. आ. त्तदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः । परमार्थतस्तु क्षायोपशमिकमेवेदम् , चरमग्रासशेषाणां पुद्गलानां क्षयाचरमग्रामवर्तिनां तु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति ॥९४८॥ अथ दशविधं सम्यक्त्वमाह-'एय' मित्यादि, एतदेवानन्तरोदितं पञ्चविधं सम्यक्त्वं निसर्गाऽधिगमभेदाभ्यां दशधा भवति, क्षायिक-क्षायोपशमिक औपशमिक-सास्वादन-वेदकाना प्रत्येकं निसर्गतोऽधिगमनश्च जायमानत्वाद्दशविधत्वमित्यर्थः अथवेति प्रकारान्तरोपदर्शनार्थः, निसर्गरुचिरुपदेशरुचिरित्यादिरूपतया यदागमे-प्रज्ञापनादौ प्रतिपादितं तेन वा दशविधत्वमवगन्तव्यम् ॥९४९॥ निर्दिष्टं-व० सं० ।। २ यदा-मु.सि. नास्ति ।। ३ चतुष्टयमिध्यात्व० सं. सं.॥४ च-मु०॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy