________________
प्रवचन
सारोद्वारे सटीके
द्वितीयः
गाथा
खण्डः
॥१९॥
तद् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति देश-काल-संहननानुरूपशक्त्यनिगृहनेन तथैव करोति तत्
१४९ द्वारे सदनुष्ठान कारयतीति कारकमुच्यते । एतच्च साधूनां द्रष्टव्यम् । तथा श्रद्धानमात्र रोचकं सम्यक्त्वम् । इद
सम्यक्त्व. मुक्तं भवति यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति, तद्रोचयति तथाविधविशुद्धिभावाद्वि
य एकादिहितानुष्ठान' इति रोचकम् । यथा श्रेणिकादीनाम् , तथा यः स्वयमिह मिथ्याष्टिरभन्यो वा कश्चि
भेदाः दङ्गारमर्दकादिवत् अथ च धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिनवानि जिनोक्तानि दीपयति-परस्य प्रकाशयति यस्मात्तस्मात्तत्सम्यक्त्वं दीपकमुच्यते । ननु स्वयं मिथ्यादृष्टिस्थ च तस्य सम्य. क्त्वमिति कथमुच्यते ? विरोधात , उच्यते, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तणां ।
९६२ सम्यक्त्वस्य कारणम् , ततः कारणे कार्योपचारात सभ्यन्वमित्युच्यते, यथाऽऽयुतमित्यदोषः ॥९४६॥
प्र. आ. अथ चतुर्विधं सम्यक्त्वमाह-'श्वइये' त्यादि, नदेव नायिकादित्रिविधं सम्यक्त्वं सास्वादन
२८३ सहितं चतुर्विधं विज्ञेयम् । तत्पुनः सास्वादनमनन्तानुबन्धिकमायोदयेन 'सम्यक्त्वस्यौपशमिकारख्यस्य । भ्रंशे-हासे मिथ्यात्वाप्राप्तिरूपमवसेयम् । इयमत्र भावना-इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जधन्यतः समयशेषायामुत्कृष्टतम्तु पडावलिकाशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयः सम्पद्यते, ततस्तेन कषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयमुस्कृष्टतस्तु षडावलिकाः सास्वादनमम्यक्त्वं भवति, परतस्त्वसौ नियमेन मिथ्यात्योदयामिथ्यादृष्टिर्भवतीति ॥९४७।।
॥१९॥ १०ने खं. सं. सि. ।। २ सम्यक्त्वोप० ख. 1 सम्यक्त्वोप० सं.।।