SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीयः गाथा खण्डः ॥१९॥ तद् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति देश-काल-संहननानुरूपशक्त्यनिगृहनेन तथैव करोति तत् १४९ द्वारे सदनुष्ठान कारयतीति कारकमुच्यते । एतच्च साधूनां द्रष्टव्यम् । तथा श्रद्धानमात्र रोचकं सम्यक्त्वम् । इद सम्यक्त्व. मुक्तं भवति यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति, तद्रोचयति तथाविधविशुद्धिभावाद्वि य एकादिहितानुष्ठान' इति रोचकम् । यथा श्रेणिकादीनाम् , तथा यः स्वयमिह मिथ्याष्टिरभन्यो वा कश्चि भेदाः दङ्गारमर्दकादिवत् अथ च धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचिनवानि जिनोक्तानि दीपयति-परस्य प्रकाशयति यस्मात्तस्मात्तत्सम्यक्त्वं दीपकमुच्यते । ननु स्वयं मिथ्यादृष्टिस्थ च तस्य सम्य. क्त्वमिति कथमुच्यते ? विरोधात , उच्यते, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तणां । ९६२ सम्यक्त्वस्य कारणम् , ततः कारणे कार्योपचारात सभ्यन्वमित्युच्यते, यथाऽऽयुतमित्यदोषः ॥९४६॥ प्र. आ. अथ चतुर्विधं सम्यक्त्वमाह-'श्वइये' त्यादि, नदेव नायिकादित्रिविधं सम्यक्त्वं सास्वादन २८३ सहितं चतुर्विधं विज्ञेयम् । तत्पुनः सास्वादनमनन्तानुबन्धिकमायोदयेन 'सम्यक्त्वस्यौपशमिकारख्यस्य । भ्रंशे-हासे मिथ्यात्वाप्राप्तिरूपमवसेयम् । इयमत्र भावना-इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जधन्यतः समयशेषायामुत्कृष्टतम्तु पडावलिकाशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयः सम्पद्यते, ततस्तेन कषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयमुस्कृष्टतस्तु षडावलिकाः सास्वादनमम्यक्त्वं भवति, परतस्त्वसौ नियमेन मिथ्यात्योदयामिथ्यादृष्टिर्भवतीति ॥९४७।। ॥१९॥ १०ने खं. सं. सि. ।। २ सम्यक्त्वोप० ख. 1 सम्यक्त्वोप० सं.।।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy