________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
खण्ड:
॥ १८९॥
[
पत्तिजनकत्वान्मिथ्यात्वपुञ्जोऽभिधीयते । तदेवमन्तरकरणेन' अन्तर्मुहूर्त कालमोपशमिकसम्यक्त्वेऽनुभूते तदनन्तरं नियमादम क्षायोपशमिकसम्यग्दृष्टिमिश्री मिध्यादृष्टिर्वा भवतीत्येष कार्मग्रन्थिकाभिप्रायः । * सैान्तिकाभिप्रायः पुनरयमनादिमिध्यादृष्टिः कोऽपि ग्रन्थिभेदं विधाय तथाविधतीवपरिणा मनपूर्वकरणमुपारूढः सन्मिथ्यात्वं त्रिपुञ्जीकरोति, 'अपुव्वेण तिषु' जं मिच्छतं कुणइ 'कुहवोवमया ।' ] इति वचनात् । ततोऽनिवृत्तिकरण मामर्थ्याच्छुद्धपुञ्जपुद्गलान् वेदयश्रौपशमिकं सम्यFreness प्रथमत एवं क्षायोपशमिकसम्यम्टष्टिर्भवति । अन्यस्तु यथाप्रवृत्त्यादिकरणत्रयक्रharart औपशमिकं सम्यक्त्वं लभते । पुंजत्रयं त्वसौ न करोत्येव । aastvaमिकसम्यक्त्वातोsari मिध्यात्वमेव गच्छतीति । नन्वोपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेषः, उभयत्रापि ह्यविशेषेणोदितं मिथ्यात्वं क्षीणम्, अनुदितं चोपशान्तमिति उच्यते । अस्ति विशेषः, क्षायोपशमिकेहि सम्यक्त्वे मिथ्यात्वस्य प्रदेशानुभवोऽस्ति, न त्वौपशमिके सम्यक्त्वे इति । अन्येतु व्याचक्षते - श्रेणिमध्यवर्तिन्येवोपशमिके सम्यक्त्वे प्रदेशानुभवो नास्ति, न तु द्वितीये, तथापि तत्र सम्यFarrageena एव विशेष इति ॥ ९४५ ॥
इदानीं कारक- रोचक - दीपकसम्यक्त्वानि क्रमेणाह - 'विहिया'० गाहा, विहितस्य- आगमोक्तस्य यदनुष्ठानं करणं तदिह- सम्यक्त्वविचारे कारकं सम्यक्त्वम् । अयमर्थ:- यदनुष्ठानं यथा सूत्रे मणि
१ न खख नास्ति । २ संद्धान्तिका:- मु. ३ को० मु. ७४ सम्यक्त्वे प्रदेशानुभवो नास्ति इति-सं० ॥
vw g
१४९ द्वारे
सम्यक्त्व स्य एकादि
भेदाः
गाथा
९४२
९६२
प्र. आ.
२८२
।।१८९।।