________________
सारोदारे
- द्वितीयः
खण्ड:
॥१८॥
क्षायोपशमिक सम्यक्त्रं व्यपदिशन्ति-कथयन्ति । इदमुक्तं भवति-यदुदीर्णय-उदयमागतं मिथ्यात्वं तद्विपाकोदयेन वेदितत्वात् क्षीणं-निजीणम्-याच शेपं सत्तायामनुदयागतं वर्तते तदुपशान्तम् । उपशान्तं नाम विष्कम्भितोदयमपनीत मिथ्यास्वभावं च । 'मिथ्यात्व-मिश्रपुञ्जावाश्रित्य विष्कम्भितोदयं शुद्धपज. माश्रित्य पुनरपनीतमिध्यात्वस्वभावमित्यर्थः । तदेवमुदीर्णस्य मिथ्यात्वस्य क्षयेण, अनुदीर्णस्य चोपश
सम्यन्व
स्य एकादि मेन नित्तत्वात् त्रुटितरसं शुद्धपुञ्जलक्षणं मिथ्यात्वमपि क्षायोपशमिकं सम्यक्त्वमुच्यते । शोधिता हि
भेदाः मिथ्यात्वपुद्गला अतिस्वच्छवस्त्रमिव दृष्टेर्यथाऽवस्थिततच 'रुच्यध्यवसायरूपम्य सुम्यक्त्वस्यावारका न
गाथा भवन्ति । अतस्तेऽप्युपचारतः सम्यक्त्वमुच्यन्ते इति ॥९४४॥
- अथौपशमिकं सम्यक्त्वमाह-'मिच्छत्तस्स' गाहा, मिथ्यात्वस्य-मिथ्यात्वमोहनीयस्य कर्मणो ९६२ य उपशमो-विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य भस्मच्छन्नवविद्विष्कम्भणं तस्मात जवसमा ति प्राकृतशैल्या औपशमिकं तत्सम्यक्त्वं भणन्ति समयज्ञाः-सिद्धान्तवेदिनः । तत्पुनरुपशमश्रेण्यामौप-२८१ पशमिकी श्रेणिमनुप्रविष्टस्य सतो जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति ।
किमुपशमणिगतस्यै चैतद्भवति १, नेत्याह--'आइमे त्यादि, आदिमः-प्रथमोऽनादिमिथ्यादृष्टेः सतो जीवस्य योऽसौं सम्यक्त्वलामस्तस्मिन वा औपशमिकं सम्यक्त्वं भवति । इह खन्धनादिमिथ्याष्टिः कश्चिदायुर्वर्जसप्तकर्मप्रकृतिष्वनाभोगनिवर्तितेन यथाप्रवृत्तिकरणेन अपयित्वा प्रत्येकं पल्योपमासङ्ख्येय
॥१८॥ १ मिथ्यात्वस्व० सं. ॥ २ मिथ्यात्वस्व० मु. ॥ ३ रुझ्यव्यवसायरूपस्य सम्यक्त्व० जे. नास्ति ॥ ४ उपसमयं-मु. ॥
य उपशमो