SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटोके १४९द्वारे सम्यक्त्व. स्य एकादि द्वितीयः मेदाः शुभात्मपरिणामः किन्तु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वम् । तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति । उक्तं च---- * 'जं मोणं तं सम्म ज सम्म तमिह होइ मोणं तु | निच्छयओ इयरस्स उ 'सम्म सम्मत्तहेवि ॥१॥' व्यवहारनयमतमपि च प्रमाणम् , तद्रलेनैव तीर्थप्रवृत्तेः । अन्यथा तदुच्छेदप्रसङ्गात् । तदुक्तम्-- ● 'जड़ जिणमयं पवज्जह ता मा वचहारनिच्छ्यं मुयह ।। पबहार "ओछेप तिरपुच्छो जोऽवसं ॥१॥” इति । [विशेषावश्यकभा. मा. २३८२] तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं झायोपशमिकं पौद्गलिकम् । सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमोपशमिकं चापौद्गलिकम् । नैसर्गिका-अधिगमिके पुनरग्रे वक्ष्येते । तथा 'त्रिविधं कारकादि' कारक-रोचक-दीपकभेदतः । 'उवसमभेएहिं व' ति वाशब्दः त्रैविध्यस्यत्र प्रकारान्तरप्रदर्शनार्थः । बहुवचनं च गणार्थम् , ततस्त्रिविधं चतुर्विधं पञ्चविधं दशविध च सम्यक्त्वमुपशमादिभि दैर्भवतीति । इदमुक्तं भवति-औपशमिक-मायिक झायोपशमिकभेदात् त्रिविधम् । औपशमिक-सायिक-क्षायोपशमिक-सास्वादनभेदाच्चतुर्विधम् । औपशमिक-सायिक-झायोपशामिक । गाथा ॥१८॥ ९६२ प्र. आ. २८१ ॥१८॥ १ सम-खं ॥ २०३-ख.1 ०६-इति पश्चाशकचूणों [प. १०] पाठः ॥३व्ये सं.॥४ नउच्छेमो-ख. सं. सि.॥ यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह मवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वम् ।। • यदि जिनमतं प्रतिपद्यसे तहि व्यवहारनिश्चयौ मा मुख्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy