________________
सारोद्धारे सटोके
१४९द्वारे सम्यक्त्व. स्य एकादि
द्वितीयः
मेदाः
शुभात्मपरिणामः किन्तु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वम् । तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति । उक्तं च---- * 'जं मोणं तं सम्म ज सम्म तमिह होइ मोणं तु | निच्छयओ इयरस्स उ 'सम्म सम्मत्तहेवि ॥१॥' व्यवहारनयमतमपि च प्रमाणम् , तद्रलेनैव तीर्थप्रवृत्तेः । अन्यथा तदुच्छेदप्रसङ्गात् । तदुक्तम्-- ● 'जड़ जिणमयं पवज्जह ता मा वचहारनिच्छ्यं मुयह ।। पबहार "ओछेप तिरपुच्छो जोऽवसं ॥१॥” इति । [विशेषावश्यकभा. मा. २३८२]
तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं झायोपशमिकं पौद्गलिकम् । सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमोपशमिकं चापौद्गलिकम् । नैसर्गिका-अधिगमिके पुनरग्रे वक्ष्येते ।
तथा 'त्रिविधं कारकादि' कारक-रोचक-दीपकभेदतः । 'उवसमभेएहिं व' ति वाशब्दः त्रैविध्यस्यत्र प्रकारान्तरप्रदर्शनार्थः । बहुवचनं च गणार्थम् , ततस्त्रिविधं चतुर्विधं पञ्चविधं दशविध च सम्यक्त्वमुपशमादिभि दैर्भवतीति । इदमुक्तं भवति-औपशमिक-मायिक झायोपशमिकभेदात् त्रिविधम् । औपशमिक-सायिक-क्षायोपशमिक-सास्वादनभेदाच्चतुर्विधम् । औपशमिक-सायिक-झायोपशामिक
।
गाथा
॥१८॥
९६२ प्र. आ. २८१
॥१८॥
१ सम-खं ॥ २०३-ख.1 ०६-इति पश्चाशकचूणों [प. १०] पाठः ॥३व्ये सं.॥४ नउच्छेमो-ख. सं. सि.॥
यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह मवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वम् ।। • यदि जिनमतं प्रतिपद्यसे तहि व्यवहारनिश्चयौ मा मुख्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यम् ॥