________________
प्रवचन
सारोदारे
द्वितीयः
- ॥१४॥
जो अस्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च ।
१४९ द्वारे सद्दहइ जिणामिहियं सो धम्मरुइति नायव्वो ॥९६०॥
सम्यक्त्व'आईपदवीस तिस खय १ उवसम २ वेयगं३१ सम्मत्तं ।
स्य एकादि पणिदितिरियाण एमेव ॥९६२॥
भेदाः सेसाण नारयाणं तिरियत्धीणं च तिविहदेवाणं ।
गाथा नस्थि ह स्वइयं सम्म अन्नेसिं चेव जीवाणं ॥१६॥
९४२. 'एगविह' गाहा, एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः। ९६२ तत्र एकविधं तस्त्रार्थश्रद्धानलक्षणं सम्यक्त्वम् । एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयते इत्यस्यां गाथायां न विवृत्तम् । द्विविधादि तु न ज्ञायते इत्युल्लेखमाह-'दन्वाइ' इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव्य'त्ति मूचामात्रत्वाद् द्रव्यतो भावतश्च । द्रव्यतो विशोधित्रिंशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव । भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततन्वरुचिपरिणामः । आदिशब्दः प्रकारान्तरैरपि द्वैविध्यदर्शनार्थः । तेन नैश्वयिक-व्यवहारिकभेदतः पौगलिका-ऽपौद्गलिकमेदतो नैसर्गिकाऽधिगमिकभेदतोऽपि च द्विविधमिति । तत्र यद्देश काल-संहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनम्-अविकलं मुनिवृत्तं तन्नै श्वयिक सम्यक्त्वम् । व्यवहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः
१ आय पु० ता. ॥ २ द्विविधत्वद मु॥
Piron
iyerapisodiaenternationalitientifotonindians
indian
laman