________________
प्रवचन
'अत् य मक्खोवाओ' ति अस्ति च मोक्षस्य निर्वृ तेरुपायः - सम्यक्साधनम्, सम्यग्दर्शनज्ञानचारित्राणां मुक्तिसाधकतया घटमानकत्वात् । तथाहि सकलमपि कर्मजालं मिथ्यात्वा ऽज्ञानप्राणिसारोद्वारे हिंसादिहेतुकम्, ततस्तत्प्रतिपक्षतया सम्यग्दर्शनाद्यभ्यासः सकलकर्मनिर्मूलनाय प्रभविष्णुरेव । न चैवं मिथ्यादृष्टिप्रणीतोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यम्, तस्य 'हिंसादिदोपकलुषितत्वेन संसारकारणत्वात् अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयन्यक्कारः कृतः ६ ।
सटीके
द्वितीय: खण्ड:
॥ १८९॥
"
एतान्यात्मास्तित्वादीनि पट् सम्यक्त्वस्थानानि सम्यक्त्वमेषु सत्स्वेव भवतीति भावः । अत्र च प्रतिस्थानकमात्मादिसिद्धये बहु वक्तव्यम्, तत्तु नोच्यते ग्रन्थगहनताप्रसङ्गादिति ॥९४१ ॥१४८॥ इदानीम् 'एग विहाइ दसविहं सम्मन्तं' त्येकोनपञ्चाशदधिकशततमं द्वारमाह--- एगविह १ दुविह २ तिविहं ३ उहा ४ पंचविह ५ वसविहं ६ सम्मं । दव्वाइ कारगाई उवसमभेहि वा सम्मं ॥९४२॥ एगविहं सम्मरुई १ निसग्गऽभिगमेहि' २ तं भवे दुविहं । तिविहं तं खहयाई ३ अहवावि हु कारगाईयं ॥ ९४३ ॥ सम्मत्तमीस मिच्छुकम्म 'क्खयओ भणति तं खयं । मिच्छ्रुत्तखओवसमा वाओवसमं ववइति ॥ ९४४||
१ हिंसादिकतु० खं. सं. ॥ २ तुलना-धर्म सं. वृत्ति: मा. १ प ३५ तः ॥ ३०हिं ता. सि. ॥ ४ कारगाईदि - मु. 1 कारगाश्यं खं । कारगाइअ - इति धर्म सं. वृत्तौ पाठः ॥ ५०क्खनौ-वा. । ०क्खनोय-सं. ॥
१४९ द्वारे सम्यक्त्व
स्य एकादि
भेदाः
गाथा
९४२
९६२
प्र. आ
२८०
॥१८२॥