________________
प्रवचनसारोद्धारे। सटीके द्वितीयः
१४९ द्वारे सम्यक्त्व स्य एकादि भेदाः गाथा ९४२. ९६२ प्र.आ.
हा
||१८२॥
मिच्छत्तस्स 'उपसम जवसमय से भणंति समयन्नू । तं उवसमसेडीए आइमसम्मत्तलाभे वा ॥९४५।। विहिआणुट्ठाणं पुण कारगमिह रोयगं तु सद्दहणं । मिच्छट्टिी दीवइ जं तत्ते दीवगं तं तु ॥९४६॥ वहयाई सासायणसहियं तं चविहं तु विन्नेयं ।। तं सम्मत्तम्भंसे मिलताऽऽपत्तिरूवं तु ॥९४७॥ 'वेययसंजुत्तं पुण एय चिय पंचहा विणिदिह । समत्तचरिमपोग्गलवेयणकाले तयं होई ॥१४॥ एवं चिय पंचविहं निसग्गाभिगमभेयओ दसहा। अहवा निसग्गरुई इचाह जमागमे भणिों ॥९४९॥ निस्सग्गु १ वएसई २ "आणाई ३ सुत्त ४ षीय ५ रुईमेव । 'अहिगम ६ वित्थाराई ७ किरिया ८ संवेव ९ धम्माई १०॥९५०॥
जो जिणदिढे भावे चउविहे 'सदहाइ सयमेव ।
एमेव ननहत्ति य निसग्गरुइत्ति नायवो ॥९५१॥ १. बसमा मु.१२धेययसम्मत्तं-ता. जे. ॥ ३०ई-ता ॥४ आयामई-मु.॥ ५ अभिगमखं. सं. धर्मसं. वृत्तौ च ॥ ६ सइइइ-मु. । प्रज्ञापनासूत्रे पछाशकचूर्णावपि प.११] सइहाइ-इति पाठः ।।
e
mentatumnew
HAP
॥१८॥
PARAMHARMA
KASHANISA
.
Muhurtatemarthabahinsahit