________________
।
प्रवचनसारोद्धारे सटीक
द्वितीयः खण्ड
स्वोदयोऽपि स्यात् । प्रथमालप्तेन त्वसंभ्रमं लोकापवादभयात् किञ्चित्स्वल्पं वाच्यमपीति । तथा तेषाम्अन्यतीथिकानां ददामि नाशनादिकम्-अशनपानखादिम स्वादिम वस्त्र पात्रादिक्रम् , तद्दाने यात्मनोऽन्येषां च पश्यतां तेषु बहुमानसद्भाया सदैव मिथ्यात्वगमनम् , इह च परतीथिकानामशनादिदानमनुकम्पा विहाय प्रतिषिद्धम् , अनुकम्पागोचरापन्नं तु तेषामपि दानं दातव्यम् , यस उक्तम्A"मुम्बेहिपि जिणेहिं दुञ्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंचि पडिसिद्धं ॥१॥"
तथा तेषामेव-परतीर्थिकदेवानां तत्परिगृहीतजिनप्रतिमानां च पूजादिनिमित्तं न प्रेपयामि गन्धपुष्पादिकम् आदिशब्दाद्विनय-वैयावृत्य-यात्रा-स्नानादिकं च तेषां न करोमीति । एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् । एताभिः परतीर्थिकादिवन्दन-नमस्करणा-ऽऽलपन-संलपना-ऽशनादिदानगन्धपुष्पादिप्रेषणलझणाभिः षड्भियतनाभिर्यतमानः सम्यक्त्वं नातिक्रमतीति ॥१३७-९३८॥
'छागारं' ति वितन्यन्नाह-रायाभिभोगोय' इत्यादि वृत्तम्-तत्राभियोजनम्-अनिच्छितोऽपि व्यापारणमभियोगः, गज्ञो-नृपतेरभियोगो राजाभियोगः । गण:-स्वजनादिसमुदायस्तस्याभियोगो गणाभियोगः । बलं-बलवतो हठप्रयोगस्तेनाभियोगो बलाभियोगः । सुरस्य-कुलदेवतादेरभियोगः सुराभि
१ ततः प्रतिक्रियाश्रवण सं. । परिचयात् प्रतिक्रियाप्रश्ण इति धर्म सं. वृत्तौ (भा. १ प.४६) पाठः ।। २०सदेव-ख. ।। ३ ०१-मु. सं.। 'वि-इति धर्म सं. वृत्तौ ।। ४०वृत्तम्-मु. नास्ति ।
A सर्वैरपि जिनैर्जितदुर्जयराग-द्वेष-मोहे: । सत्त्वानुकम्माये दानं न कुत्रापि प्रतिषिद्धम् ॥१॥
१४८ द्वारे मम्यक्त्व भेदाः ६७ गाथा ९२६९४१ प्र. आ. २७७
१७५॥
॥१७५॥