SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ खण्ड: प्रश्चनदुःखानुपङ्गाद् दुःखतया मन्यमानो मोक्षमुखमेव सुखत्वेन मन्यतेऽभिलपनि चेति । तथा नारकतिर्यगादि १४८ द्वारे सारोद्धारे सांसारिकदुःखेभ्यो निर्विष्णता निर्वेदः । सम्यग्दर्शनी हि दुःखातिगहने संसारकारागारे गुरुतरकर्मदण्ड सम्यक्त्वपाशिकैस्तथा तथा कदयमानः प्रतिकतु मक्षमो ममत्वरहितश दुःखेन निविण्णो भवति । अन्ये तु संवेगो भवनिरागः निवेदो मोक्षाभिलाप इत्यनयोरर्थव्यत्ययमाहुः । तथा दुःखितेषु प्राणिवपक्षपातेन दुःखप्रहाणेच्छ। द्वितीयः 'अनुकम्पा. पक्षपातेन तु करुणा स्यपुत्रादौ व्याघ्रादीनामयस्त्येष । सा चानुकम्पा द्रव्यतो भावनश्च भवति । द्रश्यतः असत्यां शक्तौ दुःखप्रतिकार भारत आद्रहृदयस्वेनेति । तथा अस्तीति पनिरस्येत्या स्तिका, ९२६. ॥१७४॥ तम्य भावः कर्म चा आस्तिक्यम् , तत्वान्त श्रवणेऽपि जिनगदितनविषये निराकाङ्क्षा प्रतिपत्तिः । ९४१ एतान्युपशमादीनि पञ्च सम्यक्त्वे-रम्यक्त्वविच्याणि लक्षणानि । एतैः परस्थं परोक्षपि सम्यक्त्वं प्र. आ. सम्यगुपलश्यत इति ।।९३६॥ ... (Freek बिहजय तिव्याख्यान यौह-'नो अन्ने' त्यादि, 'नेचे' त्यादि, अन्यतीथिकान परदर्शनिन: परिव्राजक-भिक्षु भौतिकादीन अन्यत्तीथिकदेवांश्च-रुद्र-विष्या सुगतादीन , तथा स्वदेवानपिअन्प्रितिभालक्षणान कुतीथि :--दिगम्बरादिभिगृहीतान-स्वीकृतान भौतिकादिभिर्वा परिगृहीतान महाकालाहीन 'नो नव वन्दे 'नवा न च 'नमस्यामि नमस्करोमि, तद्भक्तानां मिथ्यात्वादिथिरीकरणान् । तन्त्र बन्दन-शीवाभिवादनम् , नमस्करण-प्रणामपूर्वकं प्रशस्तनिभिगुणोत्कीर्तनम् । तथा अन्यनीथिकः पूर्व मनानसः सन तान्नेवालपामि, नापि मलपामि । तत्र आङ इंपदधन्वाद् ईशायणमा लापम् , पुनः पुनः सम्भापण संलपनम् , तत्सम्भापर्ण हि सेः सह परिचय प्ल्या 'तत्यक्रियाश्रवणदर्शनादिभिर्मिथ्या- |१७४ा १ दया- नु० मु.।। २ भौतिकादिर रखें. सं. ध स. वृत्ती च ।। ३ वा. ॥ ।
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy