________________
प्रवचनसारोद्धारे
सटीके
द्वितीयः
॥१७३॥
खवग ५ नेमित्ती ६ । विज्जा ७ रायागणसंमया ८ य तित्थं 'पभाति ॥१॥" ___तत्र अतिशेषा-अवधि मनः पर्ययज्ञाना-ऽऽमोपध्यादयोऽतिशयास्ते तैर्वा ऋद्धिर्यस्य सोऽतिशेषद्धिः । राजसम्मता-नृपवल्लभाः, गणसम्मता-महाजनादिबहुमता इति ॥९३४॥
|१४८ द्वारे भसण'त्ति व्याचिख्यासह जिणसासण' गाहा, जिनशासने-अर्शनविषये पताच सर्वत्र
सम्यक्त्वसम्बध्यते कुशलता-नैपुण्यम् , तद्वशेन हि नानाप्रकारैरुपायैः सुखेनैव परं प्रतियोधयतीति । तथा प्रम
भेदाः ६७ वति जैनेन्द्र शासनं तस्थ प्रभवतः प्रयोजकत्वं च प्रमावना, सा चाष्टधा प्रभावकभेदेन प्रागेवोक्ता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थम् , तथा
९२६. आयतनं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो जिनगृहादि, मावतस्तु ज्ञानदर्शनचारित्राधाराः साध्यादयः तस्यासेवनं-पर्युपास्तिः । स्त्रीत्वं च प्राकृतत्वादिति । तथा स्थिरता-जिनधर्म प्रति चलितचित्तस्य परस्य
प्र. आ. स्थिरत्वापादनं 'स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्पकम्पता । तथा भक्ति:प्रवचने विनय-यावृत्यरूपा प्रतिपत्तिः । एते सम्यक्त्वस्य दीपकाः-प्रभासका उत्तमाः-प्रधाना गुणाभूषणानि, एतैगुणः सम्यक्त्वमलकियत इति भावः ॥९३५॥
'लक्रवणपंचविहसंजुत्तं' ति विवृण्वन्नाह-'उपसमे त्यादि, अपराधविधायिन्यपि कोपपरिवर्जनमुपशमः । स च कस्यचित्क्रषायपरिणतेः कटुकफलावलोकनाद्भवति कस्यचित्पुनः प्रकृत्यैवेति । तथा नरा-ऽमरसुखपरिहारेण मुक्तिसुखाभिलाषा संवेगः, सम्यग्दृष्टिहि नरेन्द्रसुरेन्द्राणां विषयसुखानि १पमाति-मु.सि.॥२०पर्याय० सं.सि. स्वयं-लं. सं.॥
| २७७