________________
प्रवचनसारोद्धार सटीके
१४८ द्वारे सम्यक्त्वभेदाः ६७ ३ संज्ञा गाथा ९२६.
द्वितीयः
धरधानानुकारिणा नादेनाऽऽक्षेपणीविक्षेपणी'संवेगजनी-निवेदिनीलक्षणां चतुर्विधी जानतजनमनःप्रमोदप्रथा धर्मकां कथयति । वादि प्रतिवादि-सभ्य-सभापतिरूपायां चतुरङ्गायाँ परिषदि प्रतिपक्षप्रतिक्षेपपूर्वक स्वपक्षस्थापनार्थमवश्यं वदतीति वादी, निरुपम वादिलब्धिसम्पन्नत्वेन वावदकवादिवृन्दैरप्यमन्दीकृतवाग्विभव इति भावः । निमित्तं-त्रैकालिकलाभालामप्रतिपादक शास्त्रं तद्वत्यधीते वा नैमित्तिका, सुनिश्चितातीतादिनिमित्तवेदीत्यर्थः । विप्रकृष्टम्-अष्टमप्रभृतिकं दुस्तपं तपोऽम्यास्तीति तपस्वी । 'विज्ज' त्ति मतुब्लोपाद्विद्यावान विद्याः-प्रज्ञप्त्यादयः शासनदेवताः ताः सहायके यस्य स विद्यावान् अजनपादलेष-तिलकगटिकासकलभताकर्षणवैक्रियत्वप्रभृतयः सिद्धयः, ताभिः सिद्धयति स्मेति सिद्धः । कव नवनवभङ्गीवैदग्ध्यदिग्धैः पाकातिरेकरसनीयरसरहस्यास्वादमेरितसहृदयहृदयानन्द निःविशेषभाषा-वैशारग्रहृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति कविः । ___एते प्रवचन्यादयोऽष्टौ प्रभावयन्ति-स्वतः प्रकाशकस्वभावमेव देशकालाद्यौचित्येन सहायककरणात्प्रवचनं प्रकाशयन्तीति प्रभावकाः कथिताः, तेषां च कर्म प्रभावना, सा च सम्यक्त्वं निर्मलीकरोतीति । अन्यत्र पुनरन्यथाऽष्टौ प्रभावका उक्तास्तथाहि-5"अइसेसइडि १ धम्मकहि २ वाई ३ आयरिय ४
१७२॥
प्र.आ.
१संवेजनी० मु. । संवेयजनी० ख. । धर्म सं. वृत्ती अपि० संवेगज इति ॥ २०याद० मु.॥ ३ स-नैमि मु. ४ विद्यावान् वनस्वानिवत्-मु.।। तुला--धर्म सं. वृत्तिः ॥ ५ नि:शेष० मु. ॥ ६ वैदग्भ्यहृद्या मु. ॥ ७ प्राक० मु.1८ सहायकर० मु.॥ # अतिशेषर्धयो धर्मकथको वादी भाचार्यःक्षपकःमित्तिका विद्यासिद्धःराजगणसंमतश्च तीर्थ प्रमावयन्ति ।।
॥१७॥
SAR
Paintistianilesteemediae
.......
a
ndedndianSH