________________
प्रवचन
सारोद्वारे
सटीके
द्वितीय:
स्व:
॥१६३॥
'मोहनीयस्य कर्मण
उपचिते मांस शोणिते यस्य स तथा तद्भावस्तत्ता तथा चितमांसशोणिततया, उदयेन
मत्या - सुरतकथाश्रवणादिजनितबुद्धया, तदर्थोपयोगेन -- मैथुनलक्षणार्थचिन्तनेनेति ४ । एताश्चतस्रः संज्ञाः समग्राणामेकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानां सच्चानां जीवानामासंसारं संसारवास यावद्भवन्ति । तथा च केषाञ्चिदे केन्द्रियाणामप्येताः स्पष्टमेवोपलभ्यन्ते । तथाहि जलाद्याहारोपजीवनावनस्पत्यादीनामाहारसंज्ञा, सङ्कोचनीवल्ल्यादीनां तु हस्तस्पर्शादिभीत्या अवयवसङ्कोचनादिभ्यो भयसंज्ञा, विल्व - पलाशादीनां तु निधानीकृतद्रविणोपरि पादमोतादम्याएर अशोक तिलकादीनां तु कमनीय कामिनीजनावगूहन-राणिप्रहार कटाक्ष विक्षेपादिभ्यः प्रसून पल्लवादिप्रसवदर्शनान्मैथुनसंज्ञेति ॥ ९२३ ॥ १४५ ॥
इदानीं
सन्नाओ दस' त्ति षट्चत्वारिंशदधिकशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया ७ य । लोभो ८ ह ९ लोग १० सन्ना दसभेया सव्वजीवाणं ॥ ९२४ ॥
'आहार' गाहा, संज्ञायतेऽनयाऽयं जीव इति संज्ञा वेदनीय मोहोदयाश्रिता ज्ञानावरण दर्शनावरणक्षयोपशमाश्रिता च विचित्राहारादिप्राप्तिक्रिया । सा चोपाधिभेदादशविधा । तत्राहार-भय-परिग्रह-मैथुनसंज्ञा अनन्तरमेव व्याख्याताः । तथा क्रोधवेदनीयोदयात्तदा वेशगर्भा परुषमुखनयनदन्तच्छदस्फूरणादिचेष्टा क्रोधसंज्ञा, मानोदयादहङ्कारात्मिका उत्सेकादिपरिणतिर्मानसंज्ञा, मायावेदनीये ना शुभ सङ्क्लेशादनृतस१ चिनद्वयमध्यवर्ति पाठ: जे. खं. नास्ति ।। २ प्रसूनपल्लवादिप्रसवप्रदर्शनः ||
३ तुलना भगवतीसू. ७ ८ २६६ ॥ ४ दसऽवेया - मु. ॥
१४६ द्वारे १० संज्ञा
गाथा
९२४
प्र. आ.
२७३
॥ १६३॥
A