SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ सारोद्धारे सटीक Fede द्वितीय खण्ड: r -- ॥१६॥ तत्र अवमकोष्ठतया-रिक्तोदरतया, 'क्षुकलीयस्य कर्मण जनरेगा परमा--आहालथाश्रवणादिजनि |१४५ द्वारे तबुद्धया, तदर्थोपयोगेन-सततमाहारचिन्तयेति १। तथा भयमोहनीयोदयायोदभ्रान्तस्य दृष्टिबदन आहारादि विकाररोमाञ्चोद्भेदादिक्रिया भयसंझा । इयमपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम् -- ४ संज्ञा "होणसत्तयाए भयवेयणिज जस्स कम्मम्स उदएणं मईए तदट्ठोवोगेणं" [स्थानाङ्ग सू.३५६] ति । गाथा तत्र हीनमत्त्वतमा-सच्चाभावेन, * 'भयवेदनीयस्य कर्मण उदयेन, मत्याभयवार्ताश्रवण-भीषण ९२३. दर्शनादिजनितया बुद्धया, तदर्थोपयोगेन- इहलोकादिभयलक्षणार्थपर्यालोचनेनेति २। तथा लोभोद प्र. आ. यात्प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतन्द्रव्योपादानक्रिया परिग्रहसंज्ञा । एपापि चतुर्भिः स्थान २७३ रुत्पद्यते, यदुक्तम्____ "अविमुत्तयाए लोभवेणिजम्स कम्मम्स उदएणं मईए तट्ठोत्रओगेणे" ति । [स्थानाङ्गमू, ३५६] ति । तत्र अविमुक्ततया-सपरिग्रहतया, "लोभवेदनीयकर्मण उदयेन A मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्धया, तदर्थोपयोगेन-परिग्रहानुचिन्तनेनति ३ । तथा पुवेदोदयान्मैथुनाय म्ध्यालोकनप्रसन्नवदनसंस्तंभितोरवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा । अपावपि चतुर्भिः स्थानरुत्पद्यते । यदुक्तम्-'चियमंससोणियाए मोहणिज्जस्स कम्मस्म उदएणं मईए तदट्ठोवओगेणं' [स्थानाङ्गस. ३५६] ति । तत्र चिते- ॥१२॥ भिनयमगपतिपाठः स्वं जो नामित सि. प्रती पायेमागे बघितोऽस्ति । एवम विष्वपि स्थलेषु॥ विजयमध्यवर्तिपाल वं. नास्ति। ३ लोकाशिसप्तमय-॥ ४ चिश्वयमध्यवर्तिपाठ जे लं. नास्ति ॥ - - woman SomHTRANSpetire ॐ ERE
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy