________________
सारोद्धारे
सटीक
Fede
द्वितीय खण्ड:
r
--
॥१६॥
तत्र अवमकोष्ठतया-रिक्तोदरतया, 'क्षुकलीयस्य कर्मण जनरेगा परमा--आहालथाश्रवणादिजनि
|१४५ द्वारे तबुद्धया, तदर्थोपयोगेन-सततमाहारचिन्तयेति १। तथा भयमोहनीयोदयायोदभ्रान्तस्य दृष्टिबदन
आहारादि विकाररोमाञ्चोद्भेदादिक्रिया भयसंझा । इयमपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम् --
४ संज्ञा "होणसत्तयाए भयवेयणिज जस्स कम्मम्स उदएणं मईए तदट्ठोवोगेणं" [स्थानाङ्ग सू.३५६] ति ।
गाथा तत्र हीनमत्त्वतमा-सच्चाभावेन, * 'भयवेदनीयस्य कर्मण उदयेन, मत्याभयवार्ताश्रवण-भीषण
९२३. दर्शनादिजनितया बुद्धया, तदर्थोपयोगेन- इहलोकादिभयलक्षणार्थपर्यालोचनेनेति २। तथा लोभोद
प्र. आ. यात्प्रधानसंसारकारणाभिष्वङ्गपूर्विका सचित्तेतन्द्रव्योपादानक्रिया परिग्रहसंज्ञा । एपापि चतुर्भिः स्थान
२७३ रुत्पद्यते, यदुक्तम्____ "अविमुत्तयाए लोभवेणिजम्स कम्मम्स उदएणं मईए तट्ठोत्रओगेणे" ति । [स्थानाङ्गमू, ३५६] ति ।
तत्र अविमुक्ततया-सपरिग्रहतया, "लोभवेदनीयकर्मण उदयेन A मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्धया, तदर्थोपयोगेन-परिग्रहानुचिन्तनेनति ३ । तथा पुवेदोदयान्मैथुनाय म्ध्यालोकनप्रसन्नवदनसंस्तंभितोरवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा । अपावपि चतुर्भिः स्थानरुत्पद्यते । यदुक्तम्-'चियमंससोणियाए मोहणिज्जस्स कम्मस्म उदएणं मईए तदट्ठोवओगेणं' [स्थानाङ्गस. ३५६] ति । तत्र चिते- ॥१२॥
भिनयमगपतिपाठः स्वं जो नामित सि. प्रती पायेमागे बघितोऽस्ति । एवम विष्वपि स्थलेषु॥ विजयमध्यवर्तिपाल वं. नास्ति। ३ लोकाशिसप्तमय-॥ ४ चिश्वयमध्यवर्तिपाठ जे लं. नास्ति ॥
-
-
woman
SomHTRANSpetire
ॐ
ERE