________________
प्रवचन
। सारोद्धारे
- सटीके
द्वितीयः खण्ड:
॥१६॥
मव्यक्तरूपा मोहोदयजन्यत्वादशोभनारचेति न तदपेक्षयाऽपि तेषां संज्ञित्वव्यपदेशः । न हि लोकेऽपि
॥१४४ द्वारे कार्षापणमात्रास्तित्वेन धनवानुच्यते, न चाविशिष्टेन मूर्तिमात्रेण रूपवानिति । अन्यत्रापि हेतुवादो
कालिपदेशसंज्ञित्वमाश्रित्योक्तम्-"कृमिकीटपतङ्गायाः समनस्काजङ्गमाश्चतुर्भेदाः ।।
क्यादि अमनस्काः पञ्चविधाः पृथिवीकायादयो जीयाः ॥२॥ २ ॥१२॥९२१॥
३ संज्ञा अथ दृष्टिवादोपदेशसंज्ञया संझिनमसंज्ञिनं चाह-'सम्मे' त्यादि, दृष्टिवादोपदेशेन 'क्षायोपशमिकज्ञाने
गाथा वर्तमानः सम्यग्दृष्टिरेव संज्ञी । संज्ञानं संज्ञा-सम्यग्ज्ञानं तयुक्तत्वात् । मिथ्यादृष्टिः पुनरसंझी विपर्ययत्वेन
९१८. वस्तुतः सम्यग्ज्ञानरुप संज्ञारहितत्वाद । यद्यपि च मिथ्यादृष्टिरपि सम्यग्दृष्टिरिव घटादिकंजानीते व्यवहरति च
९२२ तथापि तस्य सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमेयोच्यते । स्याद्वादाश्रयणेन ज्ञाननिबन्धनस्य
प्र. आ. भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यभावात् । आह-यदि विशिष्टसंज्ञायुक्तत्वात
२७२ सम्यग्दृष्टिः संक्षीप्यते तहि किमिति क्षायोपशमिकज्ञानयुक्तोऽसौ गृह्यते ?, क्षायिक ज्ञाने हि विशिष्टतरा सा प्राप्यते, ततस्तवृत्तिरप्यसौ कि नाङ्गीक्रियते ?, उच्यते, यतोऽतीतस्यार्थम्य स्मरणमनागतस्य च चिन्ता संज्ञाऽभिधीयते सा च केवलिना नास्ति. सर्वदा सर्वार्थावभासकत्वेन केवलिना स्मरणचिन्ताद्यतीतत्वात् इति क्षायोपशमिक्रज्ञान्येव सम्यग्दृष्टिः संज्ञीति । ननु प्रथमं हेतवादोपदेशेन संज्ञी वक्तुयुज्यते, हेतुबादोपदेशेनाल्पमनोलब्धिसम्पन्नस्थापि द्वीन्द्रियादेः मंझित्वेनाभ्युपगमात् तस्य चाविशुद्धतरत्वात् । ततो दीर्घकालोपदेशेन, हेतूपदेशसंज्यपेक्षया दीर्घकालोपदेशमंझिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तत्किमर्थमुत्क्रमो.
१क्षायोपशमिके-मु. ।। २ सही-ख.सं. नास्ति ॥ ३ ०नि-मु.॥