________________
पदेशा च तृतीयेत्यर्थः । तत्र हेतुः कारणं निमित्तमित्यनान्तरं तस्य वदनं-बादस्तद्विषय 'उपदेशः-प्ररू.. प्रवचन
पणं यस्यां सा हेतुबादोपदेशा । तथा दृष्टिः-दर्शनं सम्यक्त्वं तस्य वदनं-बादो दृष्टीनां वादो दृष्टिवादः सारोद्धारे
तद्विषय उपदेश:-प्ररूपणं यस्यां सा दृष्टिवादोपदेशेति ॥९१८॥ सटीके __अथ दीर्घकालोपदेशसंज्ञायाः स्वरूपं प्रतिपिपादयिषुस्तया संज्ञिनमेचाह-'ए,' इत्यादि, एतत्करोद्वितीय
म्यहम् , एतत्कृतं मया, एतत्करिष्याम्यहम् , इत्येवं यस्त्रिकालविषयां वर्तमानातीतानागतकालत्रयवर्तिवस्तुविशां गंझा-मनोविज्ञान धारादि ल दीर्घकालसंज्ञी । दीर्घकाला-दीर्घकालोपदेशा संज्ञाऽस्यास्ती
तिकृत्वा । स च गर्भजस्तियङ् मनुष्यो बा, देवो नारकश्च मनःपर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकाल॥१५॥
विषयविमर्शादिमम्भवात् । एष च प्रायः सर्वमप्यर्थ स्फुटरूपमुपलभते । नथाहि-यथा चक्षुष्मान प्रदीपादिप्रकाशेन स्फूटमर्थमुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भसमुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते । यस्य पुनर्नास्ति तथावित्रिकालविषयो विमर्शः सोऽसंज्ञीति सामर्थ्याल्लभ्यते । स च सम्मूछिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः । स हि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमथं जानाति । तथाहि-संक्षिपञ्चेन्द्रियापेक्षया सम्मृद्धिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः, ततोऽप्यस्फुटतरं त्रीन्द्रियः, ततोऽप्यस्फुटतमं द्वीन्द्रियः, ततोऽप्यत्यस्फुटतममेकेन्द्रियः, तस्य प्रायो मनोद्रव्यासम्भवात् । केवलमव्यक्तमेव किश्चिदतीवाल्पतरं मनो द्रष्टव्यं -- यद्वशादाहारादिसज्ञा अव्यक्तरूपाः प्रादुष्यन्तीति १ ॥९१९॥ ११ उपदेशः प्ररूपणा-मुः । उपदेश प्ररूपण-सि ।।
१४४ द्वारे कलि क्यादि ३ संज्ञा गाथा ९१८९२२ प्र.आ.
२७१
॥१५८॥
207ठाया