________________
प्रवचनसारोद्धारे सटौके
क्यादि
द्वितीयः वन्ड:
इदानीं 'सन्नाओ तिन्नि' ति चतुश्चत्वारिंशं शततमं द्वारमाह
सन्नाउ तिनि पहमेऽस्थ दीहकालोवएसिया नाम । तह हेउवायदिट्ठीवाउचएसा तदियराओ ॥९१८॥ एयं करेमि एयं कयं मए इममहं करिस्सामि । सो दोहकालसन्नी जो हय तिकालसन्नघरो ॥९१९॥ जे उण संचिंतेउ इटाणिठेसु विसयवत्थूसु । 'वत्तंति नियतंति य सदेहपरिपालणाहेउं ॥९२० पाएण संपइच्चिय कालंमि न यावि दोहकालंमि । ते हेउवायसन्नी निच्चेट्ठा हुति हु असन्नी ॥९२१॥ सम्मट्टिी सन्नी 'संते नाणे खओवसमिए य ।
अस्सन्नी मिच्छत्तंमि दिद्विवाओवरसेणं ।।९२२।। 'सन्नाउ तिन्नि' गाहा, मंज्ञानं संज्ञा ज्ञानमित्यर्थः । सा त्रिभेदा 'पढमेत्य' ति प्रथमा-आया, अत्र-एतासु तिसृषु संज्ञासु मध्ये दीर्घकालोपदेशिकी नाम, दीर्घकालमतीतानागतवस्तुविषयत्वेनोपदेशःकथनं यस्याः सा दीर्घकालोपदेशी, सैव दीर्वकालोपदेशिका । तथा तदितरे-द्वितीया तृतीये हेतुवाद-दृष्टिवादोपदेशे । उपदेशशब्दस्य प्रत्येकमभिसम्बन्धात् हेतुवादोपदेशा द्वितीया सज्ञा, दृष्टिवादो. १ वट्टति-ता. ॥ २ सम्मे-ता.सं. ॥ ३ ०शा-ख. सि.॥ ४ द्वितीय तृतीये मु० । द्वितीये० सं० ।।
३ संज्ञा गाथा९१८. ९२२ प्र. आ.
||१५७॥
२७१
1०५७