SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके लोक द्वितीयः खण्ड: 'अह उपरि छप्पन्ना पयरपच्चरखदिठ्ठखंडाणं । वग्गं कुणह पिहु पिहु संजोगे तिजयगणियपयं ॥१॥ सहसेगारस दुसया बत्तीसहिया अहमि खंडाणं । समदीह पिहुव्वेहाण रज्जुचउरंसमाणेण ॥२॥ चत्तारि सहस्साई चउसद्विजुआई उड्ढलोगम्मि ! पनरसमहम्स दुमयं कृण्ण उयं जायमुभएसि ॥३॥ खण्डकादि चउसट्ठीए विहत्तं उणयाला दो सया हविज्जे । लोए धणरज्जूणं तिरियं चउरोति गाहत्थो ॥४॥' |६१५॥ गाथा अथोलोके यावत्सु खण्डकेषु यावन्तो देवलोका भवन्तीत्येतदाइ-'सु' इत्यादि, 'रुचकसमाद् भूभागादुपरिमुखेषु पटसु खण्डकेषु, सार्धरज्जूप्रमाणे क्षेत्रे इत्यर्थः । द्विकं-सौधर्मशानलझणं देवलोकद्वयं । भवति । ततोभ्युपरितनेषु चतुर्यु खण्डकेषु-रज्जूमाने क्षेत्रे सनत्कुमार-माहेन्द्ररूपं देवलोकद्विकं भवति । प्र. आ. ततोऽप्युपरि दशसु खण्डकेषु-अर्धतृतीयरज्जूप्रमिते क्षेत्रे भवन्ति ब्रह्मलोक-लान्तक-शुक्र-महस्रारस्वरूपा २७१ श्वत्यागे देवलोकाः । तदनु चतुर्यु खण्ड केषु-रज्जूपरिच्छिन्ने क्षेत्र आनत प्राणता-ऽऽरणा-ऽच्युननामकानां देवलोकानां चतुष्कं भवति । ततः सर्वोपरिवर्तिनि खण्डकचतुष्टये-अन्तिमरज्जो नवग्रेवेयक विजय वैजयन्त जयन्ता-ऽपराजित-सर्वार्थसिद्धाख्यानि पश्चानुत्तरविमानानि सिद्धिक्षेत्रं च भवन्तीति ।।९१६।। सम्प्रति रज्जुस्वरूपमाह-सयंभु' इत्यादि, सकलद्वीपपयोधिपर्यन्तवर्तिनः स्वयम्भूरमणाभिधानजलनिधेः 'परतटवर्ती 'पुरिम' ति पूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयधेरपरवेदिकान्तः एतावत्प्रमाणा रज्जूरवगन्तव्या । अनेन च रज्जूमानेनोच्छ्यतो लोकश्चतुर्दशरज्जूप्रमाणो भवतीति ॥९१७॥१४३॥ १ अस्मिन विषये विविध मतान्तराय लोकप्रकाशसर्ग-२२ श्लोक ११ तः द्रष्टव्यः । २ परतटवर्ती मु. नास्ति ।। RBSE... chanel . ..... . . .... . ..tein
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy