________________
प्रवचनसारोद्धारे सटीके
१४३ द्वारे लोक
खण्डकादि
गाथा
द्वितीयः खण्ड
१५४||
रज्जूच्छये ते बुद्धिकल्पनया समादाय सनाड्या एवोत्तरपार्वे चैपरीत्येन सङ्घात्येते, एवं चोपरितनं लोकाध विरज्जूविस्तारं देशोनसप्तरज्जूच्छ्यम् , बाहल्यतस्तु ब्रह्मलोकमध्ये पश्चरज्जूप्रमाणमन्यत्र त्वनियतबाहल्यं जायते । ततोऽधोलोके च सनाडथा दक्षिणभागवय॑धोलोकखण्डमधोमागे देशोनत्रिरज्जूविस्तारं क्रमेण हीयमानविस्तरं तावद्यावदुपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं समधिकसप्तरज्जूच्छ्यं बुद्धथा परिगृह्य वसनाडया एवोत्तरपाचे ऊर्ध्वाधोभागविपर्यासेन संयोजयेत् । एवं च कृतेऽधस्तनं लोकाधं देशोनचतू. रनिगा सानिरेलमारजनलयं बाइल्यतोऽप्यधः क्वचित्किश्चिदूनसप्तरज्जूमानम् , अन्यत्र त्वनियतयाहल्यं जयाते । तत उपस्तिनमधं वुद्धया गृहीत्वाऽधस्तनस्यार्थस्योत्तरपाचे सङ्घात्यते । तथा च सति कच. त्सातिरेकसप्तरज्जूच्छया, क्वचिच्च देशोनसप्तरज्जूच्छ्यः , विस्तरतस्तु देशोनसप्तरप्रमाणो धनो जातः । ततः सप्तरज्जूनामुपरि यदधिकं तत्परिगृह्य उत्तरपार्थे उर्ध्वाध आयतं सङ्घात्यते । ततो बिस्तरतोऽपि परिपूर्णाः सप्तरज्जवो भवन्ति । तथा सङ्घातितोपरितनखण्डस्य पाहल्यं क्वचितपत्र रज्जयः, अधस्तनखण्डम्य तु बाहल्यं अधस्ताद्यथासम्भवं देशोनाः सप्त रज्जवः । तत उपरितनखण्डवाहल्यादेशोनरज्जूद्रयमत्रातिरिच्यते इत्यस्मादतिरिच्यमानबाहल्यादधं गृहीत्वा उपरितनखण्डचाहल्ये संयोज्यते । एवं च कृते बाहल्यतस्तावत् कियत्यपि प्रदेशे किश्चिदूनाः षट् रजवो भवन्ति । व्यवहारतस्तु सर्वमध्येतचतुरस्रीकृतनभाखण्डं सप्तरज्जूप्रमाणमुच्यते । व्यवहारनयो हि किञ्चिन्न्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति । देशतोऽपि च दृष्टं वाइल्यादिधर्म परिपूर्णेऽपि वस्तुनि व्यवस्यति स्थूलअष्टित्वादिति भावः । अत एव तन्मतेनैवात्र सप्तरज्जवाहल्यता सर्वगताऽयगन्तव्या । आयाम-विष्कम्भाम्या
प्र.आ. २७०
||2yz
Marathawnishtaang
...
ma
d h
ubalbesexdadisudiode