SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सटीके लोकस्वण्डकादि गाथा ततो द्वादशोत्तरपश्वशतरूपस्याधोलोकखण्डकराशेः प्रतररज्ज्वानयनाय षोडशभिर्भागे हते द्वात्रिंशप्रवचन प्रतररज्जवो भवन्ति । तथा उपरि-ऊलोके एकोनविंशतिः प्रतररज्जवः, चतुरुत्तरशतत्रयस्य षोडशसारोदार भिर्भागहारे एकोनविंशतेरेव लभ्यमानत्वात् । तथा सर्वपिण्डेन-अधोलोको लोकसम्बन्धिसर्वरज्जूमील नेन एकपञ्चाशत्प्रतररज्जवो भवन्तीति ।।९१२।। द्वितीयः साम्प्रतं घनरज्जूसङ्ख्या प्रतिपिपादयिषुः प्रथम तावल्लोकघनीकरणमाह--'दाहिण' गाहा, 'हेटाओ' गाहा, ऊर्ध्वलोके त्रमनाउथा दक्षिणपार्श्ववर्तिनी ये द्वे खण्डे--ब्राह्मलोकमध्यादधस्तनमुपरितनं च खण्डं ते परिगृह्य विपरीते च विधाय-अधस्तनभागमुपरितनम् उपरितनं चाधः कृत्वेत्यर्थः, वामपावें सन्दध्यात्-संयोजयेत् । ततस्ते द्वे खण्डे रज्जूविस्तृतया सताडया युते सर्वत्र विस्तरतस्तिस्रो रज्जयो जाताः, ऊर्ध्वाधश्वोच्छ्येण सप्त रज्जवः इत्यूललोकसंवर्त्तनम् , 'हेटाउ' ति अधस्ताद्-अधोलोके पुनस्त्रसनाडीतो वामभागवर्ति खण्डं बुद्धया गृहीत्वा दक्षिणपार्श्वे विपरीतं कृत्वा स्थापयेत् । तत उपरितनसंवतितोयलोकरूपं खण्डं त्रिरज्जूविस्तीर्ण संवर्तिताधोलोकखण्डस्य वामे स्थाने-वामपायें सङ्घातयेत् । इयमत्र भावना-इह स्वरूपतस्तावल्लोक उर्धाधश्चतुर्दशरज्जूप्रमाणः अधस्ताद्विस्तरतो देशोनसप्तरज्जूप्रमाणः, तिर्यग्लोकमध्यभागे एकरज्जूः, ब्रह्मलोकमध्ये पञ्चरज्जूः उपरि च लोकान्ते एकरज्जूः, शेषस्थानेषु पुनरनियतविस्तरः । एवंप्रमाणस्य लोकस्य वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारस्य घनीकरणाय प्रथममुपरितनलोकाध संवय॑ते । तथाहि-सर्वत्रैकरज्जूविस्तीर्णायास्त्रसनाडथा दक्षिणभागवर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च ये द्वे खण्डे कूर्पराकारसंस्थिते ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जूविस्तीर्णे देशोनार्धचतुष्टय प्र.आ. २६९ ॥१५॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy