________________
प्रवचनसारोद्धारे सटीके
द्वितीयः खण्डः
॥१५२॥
इत्यादिगाथाद्वितयोदितखण्डकमीलने यथोक्तमङ्ख्यासद्भावात् । सर्वाणि चाधोलोको_लोकसम्बन्धीनि । खण्डकानि मिलितानि अष्टौ शतानि पोडशाधिकानि भवन्तीति ।।९११॥
लोकअथ सर्वस्मिन्नपि लोके यावत्यो यावत्यो रज्जवो भवन्ति तावतीदर्शयितुमाह-'बत्तोस' इत्यादि,
खण्डका रुचकस्य-पूर्वोक्तस्वरूपस्थाधस्तादधोलोके इत्यर्थः द्वात्रिंशद्रज्जवो भवन्ति ज्ञातव्याः, इह किल त्रिधा
गाथा रज्जू:-सूचीरज्जूः प्रतररज्जूपनरज्जूश्च । तत्रायामतः खण्डकचतुष्टयप्रमाणा बाहल्यतः पुनरेकखण्डप्रमिता खण्डकश्रेणिः सूच्याकारव्यवस्थापितखण्डकचतुष्टयनिष्पन्नत्वात्सूचीरज्जूः, स्थापना ....तथा एपेव प्राक्प्र-९१७ दर्शिता खण्डकचतुष्कात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येक खण्डक चतुष्टयनिष्पन्नसूचीचतुष्टयात्मिका प्र. आ. उपरितनाधस्तनखण्डकरहिता पोडशखण्डकसङ्ख्या प्रतररज्जूः सम्पद्यते, स्थापना तथा प्रतर एव मूच्या २६९ गुणितो दैव्येण विष्कम्भतः पिण्डतश्च सममङ्ख्यखण्डकोपेता सर्वतश्चतुरस्रा घनरज्जूः । देादिषु विष्वपि स्थानेषु समतालक्षणस्यैव घनस्येह रूढत्वान् । प्रतररज्जुश्व दीर्घ-विष्कम्भाभ्यामेव समानपिण्डस्तस्यैकखण्डकमात्रत्वादिति भावः । एषा च घनरज्जूश्चतुःषष्टिखण्ड कात्मिका, पूर्वोक्तमूच्याऽनन्तरोदितषोडशखण्डकप्रमिते प्रतरे गुणिते एतावतामेव खण्डकानां भावान् । स्थापना च-पागुक्तपोडशखण्डकात्मकतरस्योपरि तीन वारान् षोडश षोडश खण्ड कानि दवा भावनीया । तथा च देध्य विष्कम्भ-पिण्डैस्तल्योऽयमापद्यत इति । उक्तं च-- "मुई रज्जू चउहिं उ खंडगेहिं मोलमहि पयरज्जू य । चउसद्विखंडगेहिं घणरज्जू होइ विन्नेया ||१॥"
॥१५२॥