SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ NANDASEANMptunescMYASHOMAINMMITE Inadensatirettoonsethernesd16mmendoutNDON EMAITREATMASMIRATESenseletonestswamPriHTaggarm प्रवचनसारोद्धारे सटीके लोक खण्ड माथा९०२. ॥१४९ तिर्यक्त्रसनाडीमध्ये सर्वत्र एकै रज्जूरुपयोमावविमिवेशितरेखापश्चकेन खण्डकचतुष्कस्यैव निष्यन्नत्वात् । एवं तावत् सनाडीमध्ये ऊर्धाधोभावेन खण्डकान्युक्तानि ॥९०६॥ अथ सकलस्यापि लोकस्य तिर्यग्वःनि खण्डकान्यभिधातुकामः प्रथम ताव लोके रुचकादारभ्य लोकान्तं यावत्तिर्यकखण्डान्याह---'तिरिय मित्यादि, रुचकसमाद् भूभागाचं द्वयोः पङ्क्त्योरेकोनत्रिंशत्तमरेखोपरिवर्तिन्योस्तियक्-तिरथीनानि चत्वारि चत्वारि खण्डकानि मनाडीमध्यगतान्येव भवन्ति, सनाडया बहिस्तत्र खण्डकानामभावात् । तत उपरितन्योर्द्धयोः पञ्जत्योः षट् खण्डकानि । तत्र चत्वारि सनाडीमध्यवर्तीन्येव एकैकं तु सनाडया बहिः प्रत्येकमुभयपाययोरिति । तत एकैकस्यां पङ्क्तो क्रमेणाष्टौ दश च खण्डकानि । तथाहि-एकस्यां पङ्क्तो नाडीमध्ये चत्वारि बहिश्चैकपायें द्वयं द्वितीयपाऽपि द्वयमित्यष्टौ । अपरस्यां च पङ्क्तौ चत्वारि मध्ये बहिश्च उभयतः प्रत्येकं त्रितयं त्रितमिति दश । ततोऽपि द्वयोः पङक्त्योः प्रत्येक द्वादश द्वादश खण्डकानि, चत्वारि मध्ये बहिश्चत्वारि चत्वारीति । तदनन्त द्वयोः पङ्क्त्योः प्रत्येकं षोडश षोडश खण्डकानि, चत्वारि मध्ये पार्श्वयोश्च षट् पडिति । तत उपरितनीषु चतसृषु पङ्क्तिषु प्रत्येकं विंशतिः खण्डकानि, चत्वारि मध्ये बहिश्चैकपाद्येऽष्टाचपरपार्वेऽप्यप्राविति । तदेवमूर्ध्वलोके चतुर्दशसु पङ्क्तिषु यथासम्भवं खण्डकानां वृद्धिरुक्ता ॥९०७॥ ___ अथ चतुर्दशस्वेव पक्तिषु हानिमाह-(अन्धा. १००००) 'पुणरवो' त्यादि, पुनरप्युपरितनपक्तिद्वये षोडश खण्डकानि । भावना च सर्वत्र प्राग्वदवसेया । ' तत ऊर्ध द्वयोः पङ्क्तयोादश - १ ततोऽपि पङ्कितद्वये द्वादश-जे.॥ प्र. आ २६८ ॥१४९
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy