________________
प्रवचनसारोद्धारे सटीके
द्वितीयः
खण्ड:
॥१४८॥
समधिकसप्तरज्जूप्रमाणोऽधोलोकः, मध्येऽष्टादशयोजनशतोच्छ्यस्तिर्यग्लोकः ! ततो- 'रुचकसमाद् भूतल
|१४३ द्वा भागादधोमुखमसङ्ख्याता योजनकोटीगत्या रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य लोकस्य मध्यभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति ॥९०२.-९०४॥ सम्प्रति लोकस्य संस्थानमाह-'हेट्टे 'त्यादि, अधस्ताद्
| खण्डकाति अधोभागे अधोमुखमल्लकतन्यः-अधोमुखीकृतसरावसदृक्षाकारः, उपरि पुनः सम्पुटस्थितयोर्मल्लकयो:
गाथा शराबयोगकारमनुसरति लोकः । अयमर्थः-प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते, ततस्तस्योपरि द्वितीय
1९०२मुपरिमृखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति ।
९१७ स च पश्चास्तिकायमयो-धर्माऽधर्माऽऽकाश-जीव-पुद्गललक्षणैः पञ्चभिरस्तिकायाप्तः ॥९०५॥
प्र. आ. अथ चतुदेशरल्वात्मकमपि लोकमसत्कल्पनया खण्डकाविभागेन दिदर्शयिषुः खण्डकनिष्पादनाय ताबदाह-'तिरिय'मित्यादि, तिर्यक्-तिरश्चीनाः सप्तपञ्चाशत्सङ्ख्या रेखाः पट्टिकादौ स्थाप्यन्ते । ऊम्उपर्यधोभावेन पुनः पञ्चैव रेखाः स्थाप्या भवन्ति । तथा 'पाएसु चउसु' त्ति सप्तम्यास्तृतीयार्थत्वा
चतुर्भिः पादैः-खण्डकैरेका रज्जूभवनि । इह चतुर्भिः खण्डकैरेका रज्जूः परिकल्पिता ततो रज्जूचतुर्थभागत्वात् खण्डकं पाद इत्यभिहितम् . चतुर्दशरज्जूश्च-ऊर्धाधोभावेन चतुर्दशरज्जूप्रमाणा सनाडी ।
इयमत्र भावना-तिर्यग्व्यवस्थापितसप्तपश्चाशद्रेखाभिरूधिोभावेन पट्पञ्चाशत्खण्डकानि जायन्ते । चतुर्भिश्च खण्डकैरेका रज्जूरिति पट्पञ्चाशतश्चतुर्भिर्भागहारे ऊर्धाधश्चतुर्दश रज्जवो लभ्यन्ते इति !
४८
.. १ रुचकसमाभू० मु.।।
ASH