________________
प्रवचनसारोद्धारे सटीके द्वितीयः
॥१४॥
स च निष्पत्तिप्रकारः सिद्धान्तानुसारेण विनेयजनानुग्रहाय किश्चिद् दय॑ते-इह किल चन्द्रचन्द्रा-भिवर्धित-चन्द्रा ऽभिवर्धितलक्षण संवत्सरपञ्चकप्रमाणे युगे अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो ||१४१ द्वा १८३० भवति । कथमेतदवसीयते ? इति चेदुच्यते-इह सूर्यस्य दक्षिणमुत्तरं वा अयनं यशीतिअधिकदिन- | चान्द्रारि शतात्मकं युगे च पञ्च दक्षिणायनानि पञ्चोत्तरायणानीति सर्वसङ्ख्यया दशायनानि ततस्वथशीत्यधिक मासदिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः। एवंप्रमाणं दिनराशि स्थापयित्वा नक्षत्र- पञ्चकम चन्द्रऋत्वादित्यमासाना दिनमानानयनाय यथाक्रम सप्तपष्टिद्वाषष्टये कषष्टिषष्टिलक्षण र्भागहारैर्भागं हरेत् , गाथा ततो यथोक्तं नक्षत्रादिमासगतदिनपरिमाणमागच्छति । तथाहि-युगदिनराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो ८९७ध्रियते : तस्य सप्तपष्टियुगे नक्षत्रमासा इति सप्तपष्टया भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, एकविंशतिरहोरात्रस्य सप्तपष्टिभागाः, 'एष नक्षत्रमासः । तथा तस्यैव युगदिनराशेविंशदधिकाष्टादशशत प्र. आ. मानस्य युगे चन्द्रमामा द्वापष्टिरिति द्वापष्टया भागे हने यल्लभ्यते तच्चन्द्रमासमानम् । तथाऽस्यैव युगदि-२६५ नराशेरेकषष्टिय गे ऋतुमासाः, इत्येकपष्टया भागहरणे लब्धं यथोक्तमृतुमासमानम् । तथा युगे सूर्यमासाः पष्टिरिति पटथा ध्रुवराशेर्भागहारे यल्लब्धमेतत्सूर्यमासपरिमाणम्, उक्तं च
A रिक्खाईमासाणं करणमिणमं तु आणणोवाओ। जुगदिणरासि ठाविय अट्ठार सयाई तीसाई॥१॥ १ एक-खं.॥
१४१॥ Aऋक्षादिमासानां करणमिदं त्वानयनोपायः । युगदिनराशि स्थापयित्वाऽष्टादश शतानि त्रिंशानि ..