________________
प्रवचन
सारोद्धारे
सटीके
द्वितीय
खण्ड:
॥१४०॥
तथा आदित्यस्यायमादित्यः स च एकस्य दक्षिणायनस्योत्तरायणस्य वा व्यशीत्यधिकदिनशतप्रमाणस्य षष्ठभागमानः यदिवा आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्यादित्यः ४ | तथा पञ्चमो मासोभिर्धितः । अभिवर्धितो नाम मुख्यतत्रयोदशचन्द्रमासप्रमाणः संवत्सरः । द्वादशचन्द्र मासप्रमाणा संवत्सरादेकेन मासेनाभिवर्धितत्वात् परं तद्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचारादभि वर्धितः ५ | तदेवमुक्ता नामतो नक्षत्रादयः पञ्चापि मासाः ॥ ८९७ ॥
"
साम्प्रतमेतेषामेव मासानां दिनपरिमाणमाह- "अहरते' गाहा, 'उ' गाहा, 'भागा' गाहा, नाक्षत्रो - नक्षत्रसम्बन्धी मामः सप्तविंशतिरहोरात्र एकस्य चाहोरात्रस्य सप्तषष्टिर्भागात्रिः सप्तएकविंशतिरित्यर्थः । तथा चान्द्रः - चन्द्रमासः एकोनत्रिंशदहोरात्रा द्वाषष्टिभागाथ अहोरात्रस्य द्वात्रिंशत् । तथा ऋतुमासः परिपूर्णानि त्रिंशद्दिनानि । तथा आदित्यः- आदित्यमासो भवति त्रिंशदहोरात्रा अर्ध चाहोरात्रस्य । तथा अभिवर्धितमासो दिनानामेकेनाधिका त्रिंशत्, एकत्रिंशदहोरात्रा इत्यर्थः, rate artistय चतुर्विंशत्युत्तरशतरूपेण छेदेन मागेन विभक्तस्य एकविंशत्यधिकं शर्त भागानां भवतीति । एते पञ्चापि मासा यथा निष्पत्ति लभन्ते तथा 'समयात्' सिद्धान्ताद् 'ज्ञेयं' ज्ञातव्यमिति ।
१ अद्दरतेत्यादिगाथाश्रयम्-खं. सि. ॥ २ सप्त त्रयो वाराः सप्त पक० मु० ॥ एताः स्थापनाः मु. नास्ति ।
१४१द्वारे नक्षत्रादि
मास
पश्चकम्
गाथा
८९७
१००
प्र. आ.
२६५
॥ १४० ॥