________________
प्रवचन
सारोद्वारे सटीके
द्वितीय
खण्ड:
॥१३९॥
३०
मासो तीसदिणो ३० आइच्चो तीस होइ अडं च अभिवडिओ य मासो चवीस एण लेणं भागाणिगवीससयं तीसा एगाहिया दिणाणं तु ३१ एए जह निष्फत्तिं दहति समयाउ तह नेयं 'मासा य पंच' गाहा, मासा नक्षत्रादयः पञ्च 'सूत्रे' पारमेश्वरे प्रवचने प्रतिपादिता इति शेषः । तत्र नक्षत्रेषु भो नाक्षत्रः किमुक्तं भवति - चन्द्रवारं चरन् यावता कालेनाभिजित आरम्योत्तराषाढा नक्षत्र पर्यन्तं गच्छति तत्कालप्रमाणो नाक्षत्रो मासः । यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तयतो निष्पन्न इत्युपचारान्मासोsपि नक्षत्रम् तथा चन्द्रे भवश्चान्द्रः युगादौ श्रावणे मासे बहुलपक्षप्रतिपद आरभ्य "यावत्पौर्णमासी परिसमाप्तिस्तावत्कालप्रमाणञ्चान्द्रो मासः । एकपौर्णमासीपरावर्तश्चान्द्रो मास इति यावत्, अथवा चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः २ । चः समुच्चये । तथा ऋतुमासः इह किल ऋतुकरूढ्या पष्ट्यहोरात्रप्रमाणो मासद्वयात्मकः, तस्यार्धमपि मासोऽवयवे समुदायोपचारात् ऋतुः स चार्थात्परिपूर्ण त्रिंशदहोरात्रप्रमाणः । एष एव च ऋतुमासः कर्ममास इति वा सावनमास इति वा व्यवहियते । उक्तञ्च -
"
,
"एसचैव उमासो कम्ममासो 'सावणमासो भन्न" [
१ यावत्पूर्णिमा० मु. ॥ २ चान्द्र:-मु. ॥। ३ सावणी - मु. ॥
] इति ३ |
॥८९९॥
।
॥ ९००॥
१४१ द्वारे
नक्षत्रादि
मास
पञ्चकम्
गाथा
८९७ -
१००
प्र. आ
२६४
॥१३९॥