SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय खण्ड: ॥१३९॥ ३० मासो तीसदिणो ३० आइच्चो तीस होइ अडं च अभिवडिओ य मासो चवीस एण लेणं भागाणिगवीससयं तीसा एगाहिया दिणाणं तु ३१ एए जह निष्फत्तिं दहति समयाउ तह नेयं 'मासा य पंच' गाहा, मासा नक्षत्रादयः पञ्च 'सूत्रे' पारमेश्वरे प्रवचने प्रतिपादिता इति शेषः । तत्र नक्षत्रेषु भो नाक्षत्रः किमुक्तं भवति - चन्द्रवारं चरन् यावता कालेनाभिजित आरम्योत्तराषाढा नक्षत्र पर्यन्तं गच्छति तत्कालप्रमाणो नाक्षत्रो मासः । यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तयतो निष्पन्न इत्युपचारान्मासोsपि नक्षत्रम् तथा चन्द्रे भवश्चान्द्रः युगादौ श्रावणे मासे बहुलपक्षप्रतिपद आरभ्य "यावत्पौर्णमासी परिसमाप्तिस्तावत्कालप्रमाणञ्चान्द्रो मासः । एकपौर्णमासीपरावर्तश्चान्द्रो मास इति यावत्, अथवा चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः २ । चः समुच्चये । तथा ऋतुमासः इह किल ऋतुकरूढ्या पष्ट्यहोरात्रप्रमाणो मासद्वयात्मकः, तस्यार्धमपि मासोऽवयवे समुदायोपचारात् ऋतुः स चार्थात्परिपूर्ण त्रिंशदहोरात्रप्रमाणः । एष एव च ऋतुमासः कर्ममास इति वा सावनमास इति वा व्यवहियते । उक्तञ्च - " , "एसचैव उमासो कम्ममासो 'सावणमासो भन्न" [ १ यावत्पूर्णिमा० मु. ॥ २ चान्द्र:-मु. ॥। ३ सावणी - मु. ॥ ] इति ३ | ॥८९९॥ । ॥ ९००॥ १४१ द्वारे नक्षत्रादि मास पञ्चकम् गाथा ८९७ - १०० प्र. आ २६४ ॥१३९॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy