SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके नक्षत्रादि. | मासपञ्चकम गाथा ८९७. द्वितीय खण्ड: प्रधानानि वचनानीति 'लिङ्गत्रिकम् । तथा स इति परोक्षनिर्देशः परोक्षवचनम् । अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनम् तथोयनयापनयवचनं चतुर्धा भवति, तद्यथा-उपनयापनयवचनम् , तथा उपनयोपनयवचनम् , तथा अपनयोपनयवचनम् , तथा अपनयापनयवचनमिति । तत्रोपनयो-गुणोक्तिः , अपनयो-दोपभणनम् , तत्र सुरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनम् । तथा मुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनम् । तथा 'कुरूपेयं स्त्री परं सुशीलेत्यपनयोपनयवचनम् । कुरूपेयं कुशीला चेत्यपनयापनयवचन मिति । A यता उपनयः-स्तुतिरपनयो-निन्दा, तयोर्वचनचतुष्क-यथा रूपवती स्त्रीन्युयनयवचनम् , कुरुपास्त्रीत्यपनयकचनम् , रूपचनी 'स्त्री किन्तु कुशीलेत्युपनया ऽपनयवचनम् , "कुरूपास्त्री किन्तु सुशीलेन्यपनयोपनयवचन मिति तथा अन्यच्चेतसि निधाय विप्रतारकबुद्धयाऽन्यद्भिणिपुरपि सहसा यच्चेतसि तदेव यक्ति यत्तत् षोडशमध्यात्मवचनम् ॥८९६॥ १४०॥ इदानी 'मासाण पंचभेय' सि एकचत्वारिंशदत्तरशततमं द्वारमाह--- मासा य पंच सुत्ते नक्वत्तो १ चंदिओ २ य रिउमासो ३ । आइच्चोऽविय 'इयरो ४ ऽभिवड्डिओ तह य पंचमओ ५ ॥९॥ अहरत्त सत्तवीसं तिसत्तसत्तद्विभाग नक्वत्तो २७ । । चंदो उणत्तीसं विसट्ठि 'भाया य यत्तीसं २९ ३३॥८९८॥ लिङ्गत्रिक-सि. नास्ति ॥ २ कुरुया स्त्रीयं परं-मु.] AA चिद्वयमध्यवर्तिपाठः मु. नास्ति।। ३ स्त्री. जे. नास्ति ।। ४ तथा कुरुपा-जे. खं.11 ५ अवरो-मु.॥ ६ भागा उता.॥ प्र. आ. २६४ ॥१३८॥ A ..
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy