SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रवचन सारोद्वारे सटीके द्वितीय खण्ड: ||१३७|| इच्छानुलोमा नाम यथा कश्चित् किञ्चन कार्यमारभमाणः कञ्चन पृच्छति स प्राह-करोतु भवान् ममाप्येतदभिप्रेतमिति ७ । अनभिगृहीता यत्र न प्रतिनियतार्थावधारणम्, यथा बहुषु कार्येषूपस्थितेषु कश्चित् कञ्चन पृच्छति किमिदानीं करोमि १ स प्राह-यत्प्रतिभासते तत्कुर्विति ८ । अभिगृहीता-प्रतिनियतार्थायथा इदमिदानीं कर्तव्यमिदं नेति । यद्वा अनभिगृहीता याऽर्थमनभिगृह्योच्यते डित्थादिवत् । वधारणम्, अभिगृहीता स्वर्थमभिगृह्य योग्यते घटादिवत् ९ । संशयकरणी या एकका वागनेकार्थाभिधायितया "परस्य संशयमुत्पादयति । यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्र-पुरुष-वाजिषु १० । व्याकृता या प्रकटार्था ११ । अव्याकृता अतिगम्भीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितावादिति १२ ॥८९४ ॥ ८९५|| १३९|| ૨ इदानीं 'वयणसोलसगं' ति चत्वारिंशदुत्तरशततमं द्वारमाह १४० द्वारे वचन षोडशकम् गाथा ८९६ प्र.आ. २६३ कालति ३ श्रतियं ६ लिंगतियं ९ तह परोकख १० पचचक्त्रं ११ । उवणयsaणयचक्कं १५ अज्झत्थं चेच सोलसमं ॥८९६ ॥ 'कालतिय' गाहा, कालत्रिकं तथा वचनत्रिकं तथा लिङ्ग तथा परोक्षमत्र प्रथमैकवचनस्य लोप:, तथा प्रत्यक्षं तथोपनयचतुष्कम्, तथाऽध्यात्मं चैत्र षोडशमिति गाथावयवार्थः । तत्राकरोकरोति करिष्यतीत्यतीतादिकालनिर्देशप्रधानं वचनजातं कालत्रिकवचनमित्यर्थः । तथा एको द्वौ बहव इत्येकत्वाद्यभिधायकः शब्दसन्दर्भो वचनत्रिकमिति । तथेयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि 'लिङ्ग१ परस्परं मु.। धर्मसं वृत्तावपि 'परस्य' इति पाठः ॥ २ अतिगभीर० मु. । तुलना- धर्मसं वृत्तिः ॥ गाथासमुदायार्थः ॥१३७॥ अवयवार्थ:- जे. ॥ ३ लिङ्गप्रधानानीति तथाखं. ॥
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy