SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ भाषा गाथा प्र. आ. २६३ तथा मूलकादिकमनन्तकायं तस्यैव सत्कः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येक वनस्पनिना प्रवचन । मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७ । तथा प्रत्येकवनस्पतिसङ्घातमनन्तसारोद्धारे कायिकेन सह राशीकतमवलोक्य प्रत्येकवनस्पतिश्यं सर्वोऽपीति बदतः प्रत्येकमिश्रिता ८ । सटीके तथा अद्ध-कालः, स चेह प्रस्तावाद्दिवसो रात्रिर्वा परिगृह्यते । स मिश्रितो यया सा अद्वामिश्रिता । द्वितीय यथा कश्चित्कनन त्वरयन दिवसे धर्तमान एव वदति- 'उत्तिष्ठ रात्रिर्जानेति, रात्री का वर्तमानायामुत्तिष्ठ' दिवसो जात इति ९ । तथा दिवसम्य रावेर्वा एकदेशोऽद्धाद्धा, सा मिश्रिता यया या अद्धाद्धामिश्रिता । ॥१३६॥ यथा प्रथमपौरुष्यामेव वर्तमानायां कश्चित कश्चन स्वरयन्ने बदति-चल चल मध्याहोजात इति १०॥८९३॥ । असत्यामृपाया भेदानाह-आमंतणी' त्यादिगाथद्वयम् , आमन्त्रण्यादिभेदादसत्यामृषा भाषा द्वादशभेदा भवति । तत्र आमन्त्रणी हे देवदत्त ! इत्यादि । एपा हि प्रागुक्तसत्यादिभाषात्रयलक्षाविकलत्वाम्म सत्या नापि मृषा नापि मत्यापा, केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ । “एवं भावना कार्या । आज्ञापनी-कायें पाम्य प्रवर्तनम् , यथेदं कुर्विति २ । याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणम् ३ । प्रच्छनी अविज्ञातस्य संदिग्धस्य वा कस्यचिदर्थस्य परिज्ञानाय तद्विदः पायें कथमेतदिति प्रच्छनम् ४ । प्रज्ञापनी विनेयजनस्योपदेशदानम् , यथा प्राणिवधानिवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि ५ । प्रत्याख्यानी-याचमानस्य प्रतिषेधवचनम् ६ । १ बत्तिष्ठ २ रात्रिः मु.॥ २ ०८४ २ दि० मु. ॥ ३ भामंत्रणीत्यादि मा० मु० ॥ ४ न घा-मु ॥ ५ एवं सर्वत्रापि भावना-मुः। धर्मसंवृत्तौ [प. १२३] अपि 'सर्वत्रारिन स्ति । LAX ॥१३६॥ PAHARAN imalsi n a
SR No.090383
Book TitlePravachansaroddhar Part 2
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherZZZ Unknown
Publication Year
Total Pages740
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy