________________
प्रवचनसारोद्धारे
सटीके
१४१वा चान्द्रादि मासपञ्चकम गाथा ८९७
द्वितीयः खण्ड:
* ताहे हराहि 'भायं रिक्खाईयाण दिणकरंताणं । सत्तट्ठीवावट्ठीएगट्ठीसट्ठिभागेहिं ॥२॥"
व्यवहार भा. उ. १, गा. १६-१७] तथा यस्मिन् वर्षे अभिवर्धितरूपे तलीये पञ्चमे वा त्रयोदश शशिमासा भवन्ति तद्वषं द्वादशभागीक्रियते तत एकैको भागोऽभिवर्धितमास इत्युच्यते । इह किलाभिवर्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनपरिमाणं व्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वापष्टिभागा रात्रिन्दित्रस्य ३८३६६ । तथाद्वि-एकस्मिन् चन्द्रमासे एकोनविंशद्दिनानि द्वात्रिंशच्च द्वापष्टिभागाः । मासाश्च त्रयोदश इति तानि दिनानि तदंशाच त्रयोदशभिगुण्यन्ते जातानि सप्तसप्तत्युत्तराणि दिनानां त्रीणि शतानि, अंशाना व पोडशाधिकानि चत्वारि शतानि । ते च दिनस्य द्वापष्टिभागाः । ततो दिनानयनाय द्वापष्टया भागो हियते लब्धानि षट् दिनानि । तानि च पूर्वोक्तदिनेषु मील्यन्ते । ततो जातानि त्रीणि शतानि ध्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वापष्टिभागाः । तत 'वर्षे मासा द्वादश' इति मासानयनाय द्वादशभिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश । ते च चतुर्विंशत्युत्तरशतभागकरणार्थ चतुर्विंशत्युत्तरशतेन गुण्यन्ते । जातानि त्रयोदश शतानि चतुष्षष्ट्य. धिकानि, येऽपि च उपरितनाश्चतुश्चत्वारिंशद्-द्वापष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थ
॥१४२॥
प्र. आ.
॥१४२॥
ततोहर मामृशादीनां दिनकगनानाम् । सम्पष्टिद्वापष्टिएपष्ट्रिपष्टिमार्गः ।।२।।
१ मागं-मु.॥२ तस्मिन्-मु. । अस्मिन्-खं सं. सि.॥३च-मु. नास्ति ।।
Shai...